________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० ३०]
अनुभवसिद्धमन्त्रद्वात्रिंशिका। विद्याप्रवादपूर्वस्य तृतीयप्राभृतादयम् ।
उद्धृतः कर्मघाताय श्रीवीरस्वामिरिभिः ॥८॥ 'नासाग्रे प्रणवं शून्यमनाहतमिति त्रयम् ।
ध्यायन् गुणाष्टकं लब्ध्वा ज्ञानमाप्नोति निर्मलम् ॥९॥ शङ्खकुन्दशशाङ्काभांस्त्रीनमून् ध्यायतः सदा ।
समाविषयज्ञानप्रागल्भ्यं जायते सदा ॥१०॥ द्विपाचप्रणवद्वन्द्वं प्रान्तयोर्मायया वृतम् ।
__ सोऽहं मध्ये विमूर्धानं अर्हकारं विचिन्तयेत्५॥११॥ 'कामधेनुमिवाचिन्त्यफलसम्पादनक्षमाम् ।।
अनवद्यां जपेद् विद्यां गणभृद्वदनोद्गताम् ॥१२॥ षट्कोणेऽप्रतिचक्रे फडिति प्रत्येकमक्षरम् ।
सव्ये न्यसेत् विचक्राय स्वाहा बाह्येऽपसव्यतः ॥१३॥ भूतान्तं विन्दुसंयुक्तं तन्मध्ये न्यस्य चिन्तयेत् ।
नमो जिणाणमित्याद्यैरोंपूर्वेष्टयेद बहिः ॥१४॥ 'कर्मदावहुताशस्य प्रशान्तिमेव वारिदम् ।
गुरूपदेशाद् विज्ञाय सिद्धचक्र विचिन्तयेत् ॥१५॥ १ सन्तुल्यतां यो. प्र. ८ (श्लो. ७४.)। २ ओम् हं, अष्टौ गुणा अणिमादयः । यो, ३ ०नृणाम् । ४ यो. अम्लीकारं० । ५ ह्रीं ॐ ॐ सः अहम्ली है ॐ ॐ ह्रीं । ६ विद्या च ॐ जोग्गे मग्गे तच्चे भूए भविस्से अन्ते पक्खे जिणपार्श्व स्वाहा ।
७ ॐ नमो जिणाणं, ॐ नमो ओहिजिणाणं, ॐ नमो परमोहिजिणाणं, ॐ नमो सव्वोसहिजिणाणं, ॐ नमो अगंतोहिजिणाणं, ॐ नमो कुछबुद्धीणं, ॐ नमो बीयबुद्धीणं, ॐ नमो पदानुसारीणं, ॐ नमो संभिन्नसोयाणं, ॐ नमो उज्जुमईगं, ॐ नमो विउलमईगं, ॐ नमो दसपुवोणं, ॐ नमो चउदसपुग्वीण, ॐ नमो अङ्गमहानिमित्तकुसलाण, ॐ नमो विउवणइढिपत्ताणं, ॐ नमो विज्जाहराणं, ॐ नमो चारणाणं, ॐ नमो पण्णसमणाणं, ॐ नमो आगासगामीणं, ॐ ज्झौं उसौं श्रींहींधृतिकीर्तिबुद्धिलक्ष्मी स्वाहा, इतिपदवलयं पूरयेत् । पञ्चनमस्कारेण पञ्चांगुलीन्यस्तेन सकलीक्रियते । तद्यथा-ॐ नमो अरिहन्ताणं हीं स्वाहा अंगुष्ठे, ॐ नमो सिद्धाणं ह्रीं स्वाहा तर्जन्याम् , ॐ नमो आयरियाणं हूँ स्वाहा मध्यमायाम् , ॐ नमो उवज्झायाणं हैं स्वाहा अनामिकायाम् , ॐ नमो लोए सव्वसाणं हौं स्वाहा कनिष्ठायाम् , एवं वारत्रयमंगुलीषु विन्यस्य मस्तकस्योपरि पूर्वदक्षिणापरोत्तरेषु भागेषु विन्यस्य जपं कुर्यात् ।।
८ यो. जन्मदाव० ।
For Private And Personal Use Only