________________
Shri Mahavir Jain Aradhana Kendra
८४
www.kobatirth.org
देवीस्तोत्रम्
पद्मावति ! नमस्तुभ्यं रुद्रवाहिनि ! ते नमः । परमेश्वरि ! नमस्तुभ्यं कुण्डलिनि ! नमोऽस्तु ते ||२२|| कलावति ! नमस्तुभ्यं मन्त्रवाहिनि ! ते नमः । मङ्गले ! च नमस्तुभ्यं श्रीजयन्ति ! नमोस्तु ते ॥२३॥
अथान्यनामानि
चण्डिके ! च नमस्तुभ्यं दुर्गे ! देवि ! नमोऽस्तु ते । स्वाहारूपे ! नमस्तुभ्यं स्वधारूपे ! नमोऽस्तु ते ॥ २४ ॥ प्रत्यङ्गिरे ! नमस्तुभ्यं गोत्रदेवि ! नमोऽस्तु ते । शिवे ! कृष्णे ! नमस्तुभ्यं नमः कैटभनाशिनि ! ||२५|| कात्यायनि ! नमस्तुभ्यं नमो धूम्रविनाशिनि ! | नारायणि ! नमस्तुभ्यं नमो महिषखण्डिनि | ॥२६॥ सहस्राक्षि ! नमस्तुभ्यं नमश्चण्डविनाशिनि ! तपस्विनेि ! नमस्तुभ्यं नमो मुण्डविनाशिनि ! ||२७|| अग्निज्वाले ! नमस्तुभ्यं नमो निशुम्भखण्डिनि ! | भद्रकालि ! नमस्तुभ्यं मधुमर्दिनि ! ते नमः ||२८|| महाबले ! नमस्तुभ्यं शुम्भखण्डिनि ! ते नमः । श्रुतिमयि ! नमस्तुभ्यं रक्तबीजवधे ! नमः ||२९|| धृतिमयि ! नमस्तुभ्यं दैत्यमर्दिनि ! ते नमः | दिवागते ! नमस्तुभ्यं ब्रह्मदायिनि ! ते नमः ||३०|| माये ! क्रिये ! नमस्तुभ्यं श्रीमालिनि ! नमोऽस्तु ते । मधुमति ! नमस्तुभ्यं कले ! कालि ! नमोऽस्तु ते ॥ ३१ ॥ श्रीमातङ्गि ! नमस्तुभ्यं विजये ! च नमोऽस्तु ते । जयदे च नमस्तुभ्यं श्रीशाम्भवि ! नमोऽस्तु ते ||३२|| त्रिनयने ! नमस्तुभ्यं नमः शङ्करवल्लमे ! | वाग्वादिनि ! नमस्तुभ्यं श्रीभैरवि ! नमोऽस्तु ते ॥३३॥
Acharya Shri Kailassagarsuri Gyanmandir
[ परि० १५
For Private And Personal Use Only
मन्त्रमय ! नमस्तुभ्यं क्षेमङ्करि ! नमोऽस्तु ते । त्रिपुरे ! च नमस्तुभ्यं तारे शबरि ! ते नमः ||३४|| हरसिद्धे ! नमस्तुभ्यं ब्रह्मवादिनि ! ते नमः । अङ्गे ! बजे ! नमस्तुभ्यं कालिके ! च नमोऽस्तु ते ||३५||