________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० १५]
देवीस्तोत्रम् कृपावति ! नमस्तुभ्यं यशोदायिनि ! ते नमः । सुखप्रदे ! नमस्तुभ्यं नमः सौभाग्यवर्धिनि ! ॥१०॥ विश्वश्वरि ! नमस्तुभ्यं नमस्त्रैलोक्यधारिणि !। जगत्पूज्ये ! नमस्तुभ्यं विद्यां देहि महामहे ॥११॥ श्रीर्देवते ! नमस्तुभ्यं जगदम्बे ! नमोऽस्तुते । महादेवि ! नमस्तुभ्यं पुस्तकधारिणि ! ते नमः ॥१२॥ कामप्रदे नमस्तुभ्यं श्रेयोमाङ्गल्यदायिनि !। सृष्टिकत्रि ! नमस्तुभ्यं सृष्टिधारिणि ! ते नमः ॥१३॥ जगद्धिते ! नमस्तुभ्यं नमः संहारकारिणि !।
विद्यामयि ! नमस्तुभ्यं विद्यां देहि दयावति! ॥१४॥ अथ लक्ष्मीनामानि
महालक्ष्मि ! नमस्तुभ्यं पीतवस्त्रे ! नमोऽस्तु ते। पद्मालये ! नमस्तुभ्यं नमः पद्मविलोचने ! ॥१५॥ सुवर्णाङ्गि! नमस्तुभ्यं पद्महस्ते ! नमोऽस्तु ते । नमस्तुभ्यं गजारूढे ! विश्वमात्रे नमोऽस्तु ते ॥१६॥ शाकम्भरि ! नमस्तुभ्यं कामधात्रि ! नमोऽस्तु ते । क्षीराधिजे ! नमस्तुभ्यं शशिस्वस्र ! नमोऽस्तु ते ॥१७॥ हरिप्रिये ! नमस्तुभ्यं वरदायिनि ! ते नमः । सिन्दूरामे ! नमस्तुभ्यं नमः सन्मतिदायिनि ! ॥१८॥ ललिते ! च नमस्तुभ्यं वसुदायिनि ! ते नमः ।
शिवप्रदे ! नमस्तुभ्यं समृद्धिं देहि मे रमे ! ॥१९॥ अथ योगिनीरूपाणि
गणेश्वरि ! नमस्तुभ्यं दिव्ययोगिनि ते ! नमः । विश्वरूपे ! नमस्तुभ्यं महायोगिनि ! ते नमः ॥२०॥ भयङ्करि ! नमस्तुभ्यं सिद्धयोगिनि ! ते नमः ।
चन्द्रकान्ते ! नमस्तुभ्यं चक्रेश्वरि ! नमोऽस्तु ते ॥२१॥ विद्यादेवि ! महामहे ।। २ नमस्ते सृष्टिहारिणि ! ।
For Private And Personal Use Only