________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८८
श्रीसरस्वतीकल्पः
[परि० १२ सच्चवाइणि ! सुवण्णवण्णे ओअर ओअर देवी मम सरीरं पविस पुच्छंतस्स मुहं पविस सव्वजणमणहरी अरिहंतसिरी सिद्धसिरि आयरियसिरी उवज्झायसिरी सव्वसाहुसिरी दंसणसिरी नाणसिरी चारित्तसिरी स्वाहा। सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः। अनेन मन्त्रेण कच्चोलकस्थं कंगुतैलं गजवेलचुरिकया वार १००८ अष्टोत्तरसहस्रं अथवा अष्टोत्तरशतं अभिमन्त्र्य पिबेत् महाप्रज्ञाबुद्धिः प्रैधते। अमेन ब्राह्मीवचाऽभिमन्य भक्षणीया वाक्सिद्धिः । तथा पर्युषणापर्वणि यथाशक्ति एतत्स्मरणं कार्य महैश्वर्य वचनसिद्धिश्च । ____ ॐ नमो अणाइनिहणे तित्थयरपगासिए गणहरेहिं अणुमण्णिए द्वादशाङ्गचतुर्दशपूर्वधारिणि श्रुतदेवते ! सरस्वति ! अवतर अवतर सत्यवादिनि हुं फट् स्वाहा । अनेन पुस्तिकादौ वासक्षेपः । लक्षजापे हुंफडग्रे च ॐ ह्रीं स्वाहा इत्युच्चारणे सारस्वतं उपश्रुतौ कर्णाभिमन्त्रणं 'नमो धम्मस्स नमो संतिस्स नमो अजिअस्स इलि मिलि स्वाहा' चक्षुः कौँ च स्वस्याधिवास्य परस्य वा एकान्ते स्थितो यत् शृणोति तत्सत्यं भवति । उपश्रुतिमन्त्रः॥ ___ॐ अर्हन्मुखकमलवासिनि ! पापात्मक्षयंकरि ! श्रुतज्ञानज्वालासहस्रप्रज्वलिते ! सरस्वति ! मत्पापं हन हन दह दह क्षां क्षी हूं क्षों क्षः क्षीरधवले! अमृतसम्भवे! वं वंहू क्ष्वीं ह्रीं क्ली हसाँ वद वद वाग्वादिन्यै ह्रीं स्वाहा । चन्द्रचन्दनगुटिका दीपोत्सवे उपरागे शुभेऽह्नि वा अभिमन्त्र्य देया मेघाकरः । दक्षिणशयं स्वं स्वयं मुखे दत्त्वा ५७ गुण्या क्षोभता ।
चन्द्रचन्दनगुटी रचयित्वा भक्षयेदनुदिनं सुपठित्वा । शिष्यबुद्धिवैभवकृते विहितेयं हेमसूरिगुरुणा करुणातः ॥ ऐं क्लीं ह्रीं इसौं सरस्वत्यै नमः । जापः सहस्र ५० सारस्वतम् ।
ॐ क्ली वद वद वाग्वादिनि ! ह्रीं नमः । अस्य लक्षजापे काव्यसिद्धिः । ध्याने च भगवती श्वतवस्त्रा ध्यातव्येति
For Private And Personal Use Only