________________
Shri Mahavir Jain Aradhana Kendra
परि० ९२ ]
www.kobatirth.org
श्री सरस्वतीकल्पः
अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं बुद्धिज्ञानविचारसारसहितः स्याद्देव्यसौ साम्प्रतम् ॥
इति मूलमन्त्रोद्धारकाव्यं च । तथापि गुरुक्रमवशतः पाठान्तराणि दृश्यन्ते तत्र गुरुक्रम एव प्रमाणम् । भक्तानां हि सर्वेऽपि फलन्तीति ।
ॐ ह्रीं आसिआउसा नमः अर्ह वाचिनि ! सत्यवाचिनि ! वाग्वादिनि वद वद मम वक्त्रे व्यक्तवाचया ह्रीं सत्यं ब्रूहि ब्रूहि सत्यं वद वद अस्खलितप्रचारं सदेवमनुजासुरसदसि ह्रीं अर्ह असिआउसा नमः स्वाहा ।
लक्षजापात् सिद्धिर्वपट्टि सारस्वतम् ।
त्रयम् - बीजत्रयमित्यर्थः ।
इति श्रीप्पभट्टिसारस्वतकल्पः ।
वाग्भवं प्रथमं बीजं १ द्वितीयं कुसुमायुधम्२ । तृतीयं जीवसंज्ञं च सिद्धसारस्वतं स्मृतम् ॥ जीवसंशं स्मरेद्गुह्ये वक्षसि ( वक्षःस्थले) कुसुमायुधम् । शिरसि वाग्भवं बीजं शुक्लवर्ण स्मरेत् त्रयम् ॥
ॐ ह्रीं मण्डले आगच्छ आगच्छ स्वाहा । आह्वानम् । ॐ ह्रीं स्वस्थाने गच्छ गच्छ स्वाहा विसर्जनम् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
७७
ॐ अमृते ! अमृतोद्भवे ! अमृतमुखि ! अमृतं स्रावय स्त्रावय ॐ ह्रीं स्वाहा इति सकलीकरणम् । इति शारदाकल्पः ।
ॐ नमो भगवओ अरिहओ भगवईए वाणीप वयमाणी मम सरीरं पविस पविस निस्सर निस्सर स्वाहा ।
लक्षं जापः । वासिद्धिः फलति ।
ॐ नमो हिरीए बंभीर भगवईए सिज्जड मे भगवई महाविज्जा ॐ बंभी महाबंभी स्वाहा ।
लक्षं पूर्वसेवायां जपः, तत्र त्रिसन्ध्यं सदा जपः ।
क्षिप ॐ स्वाहेति पञ्चतत्त्वरक्षा पूर्व कार्या । प्राङ्मुखं च ध्यानम् । एष विधिः सर्वसारस्वतोपयोगी ज्ञेयः ।
नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं, नमो लोए सव्वसाहूणं । नमो भगवईप सुअदेवयाप संघसुअमायाए बारसंगपवयणजणणीए सरस्सईए