________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परि० ९२ ]
श्रीसरस्वतीकल्पः ।
अथ मन्त्रक्रमो लिख्यते - ॐ सरस्वत्यै नमः | अर्चनमन्त्रः ।
ॐ भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्रः । ॐ विमले ! विमलजले ! सर्वतीर्थजले ! पां वां इव इवीं अशुचिः शुचीभवामि स्वाहा । आत्मशुद्धिमन्त्रः ।
ॐ वद वद वाग्वादिनी ह्रीं शिरसे नमः । ॐ महापद्मयशसे ह्रीं योगपीठाय नमः | ॐ वद वद वाग्वादिनी हूँ शिखायै वषट् । ॐ वद वद वाग्वादिनी नेत्रद्वयाय वषट् ।
Acharya Shri Kailassagarsuri Gyanmandir
यो जपेज्जातिकापुष्पैर्भानुसंख्य सहस्रकम् । दशांशहोम संयुक्तं स स्याद् वागीश्वरीसमः ॥ १ ॥ महिषाख्यगुग्गुलेन प्रविनिर्मितचनकमात्र सद्गुटिकाः । होमस्त्रिमधुरयुक्तः तुष्टा देवी वरं दत्ते ||२||
ॐ वद वद वाग्वादिनी कवचाय हुं ।
ॐ वद वद वाग्वादिनि ! अस्त्राय फट् ।
इति सकलीकरणम् ।
ॐ अमृते ! अमृतोद्भवे ! अमृतं स्त्रावय स्रावय ऐं क्ली ब्लू द्वाँ ह्रीं द्वावय द्रावय स्वाहा |
७१
For Private And Personal Use Only
इति शुद्ध श्रीसारस्वतम् ।
अथैतत्पठक्रमो लिख्यते
पद्मोपरि पद्मासनस्था भगवतीमूर्तिः करचतुष्टयधृतवरपद्मा शिरसि षट्कोणाकारमुकुटभ्राजिता नाभौ चतुर्दलपद्मधारिणी लेख्या । ततो नाभिपद्मे कर्णिकायां ॐ कारं लिखेत्, पूर्वादिचतुर्दलेषु न १ मः २ सि ३ द्धं ४ इत्यक्षराणि लेख्यानि । अधस्तनदक्षिणकरे षोडशदलं पद्मं कृत्वा तत्र कर्णिकायां ऐकारं दत्त्वा पूर्वादिषोडषदलेषु क्रमेण षोडश स्वरान् लिखेत्, अधस्तनवामकरे पञ्चविंशतिदलं पद्मं कृत्वा तत्कर्णिकायां श्रींकारं विलिख्य पूर्वादिपञ्चविंशतिदलेषु क्रमेण क्रमात् कादयो वर्गवर्णाः पञ्चविंशतिर्लेख्याः । अथवोपरितनदक्षिणकरे अष्टदलं पद्मं कृत्वा तत्र कर्णिकायां स इति बीजं लिखित्वा पूर्वादिदलेषु य-र-ल-व-श-ष-स-ह इत्यष्टौ वर्णा लेख्याः । उपरितनवामकरेऽप्यष्टदलं पद्मं कृत्वा तत्कर्णिकायां क्ली इति बीजं दत्त्वा पूर्वाद्यष्टदलेषु व १६ २ व ३ द ४ वा ५वा ६ दि ७ नि ८ इति वर्णा लेख्याः । शिरः षट्कोणे गर्भे ह्रींकारं लिखित्वा पूर्वादिकोणषट्के स १ र २ स्व ३ त्यै ४ न ५ मः ६ एवमक्षरषट्कं लेख्यम् । सर्व शुक्लध्यानेन षट्चक्रस्थापनं विधाय ध्येयम् ।