________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०
श्रीसरस्वतीकल्पः।
[परि० १२ त्वां मुक्तामयसर्वभूषणगणां शुक्लाम्बराडम्बरां
गौरी गौरिसुधातरणधवलामालोक्य हृत्पङ्कजे । वीणापुस्तकमौक्तिकाक्षवलयश्वेताब्जवलगत्करां ___ न स्यात् कः स्फुटवृत्तचक्ररचनाचातुर्यचिन्तामणिः ॥६॥ पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां ___ यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव । स्वच्छन्दोद्गतगद्यपद्यलहरीलीलाविलासामृतैः
सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ॥७॥ तवेदान्तशिरस्तदोङ्कतिमुख तत् तत्कलालोचनं
तत्तद्वेदभुजं तदात्महृदयं तद्गद्यपद्यानि च। यस्त्वद्वम विभावयत्यविरतं वाग्देवते ! वाङ्मयं
शब्दब्रह्मणि निष्ठितः स परमब्रह्मैकतामश्नुते ॥८॥ वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिःकला तबहि
। श्चाष्टद्वादशषोडशद्विगुणितयष्टाब्जपत्रान्वितम् । तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे
हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ॥९॥ ओमैं श्रीमनु सौं ततोऽपि च पुनः क्ली बदौ वाग्वादि
न्येतस्मादपि ह्रीं ततोऽपि च सरस्वत्यै नमोऽदः पदम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं।
बुद्धिज्ञानविचारसारसहितः स्याद् देव्यसौ साम्प्रतम् ॥१०॥ स्मृत्वा मन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहदोत्थं
श्वेतस्निग्धोर्ध्वनालं हृदि च विकचतां प्राप्य निर्यातमास्यात् । तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोजपाणि
वाग्देवीं त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥११॥ किमिह बहुविकल्पैर्जल्पितैर्यस्य कण्ठे
भवति विमलवृत्तस्थूलमुक्तावलीयम् । भवति भवति ! भाषे! भव्यभाषाविशेष
मधुरमधुसमृद्धस्तस्य वाचां विलासः ॥१२॥
For Private And Personal Use Only