________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७२
श्री सरस्वतीकल्पः ।
[ परि० ९२
मूलमन्त्रश्चायम् - ॐ ऐं श्री सोँ क्ली वद वद वाग्वादिनी ह्रीं सरस्वत्यै नमः । इति पाठशुद्धया मन्त्रं स्मरेत्, करजापो लक्षं जातिपुष्यैः सहस्राः १२ जापः । गुग्गुलगुटी १२०० त्रिमधुरमिश्राः कृत्वा होमः कार्यः, आश्विने चैत्रे वा नवरात्रेषु कार्य दीपोत्सवामावास्यायां वा ततः सिद्धिः ॥ आम्नायान्तरेण यन्त्र लिख्यते, यथा
Acharya Shri Kailassagarsuri Gyanmandir
वृत्तं मण्डलं कृत्वा परितः पूर्वादौ चत्वारि दलानि, तत्र पूर्वदले ॐ ह्रीं देवतायै नमः १, दक्षिणदले ॐ ह्रीं सरस्वत्यै नमः २, पश्चिमदले ॐ ह्रीं भारत्यै नमः ३, उत्तर दले ॐ ह्रीं कुम्भदेवतायै नमः ४,
तद्वहिरष्टदले, तत्र पूर्वादितः ॐ मोहे यः १, ॐ नन्दे यः २, ॐ भद्रे यः ३, ॐ जये यः ४, ॐ विजये यः ५, ॐ अपराजिते यः ६, ॐ जम्मे यः ७, ॐ स्तम्भे यः ८, इति लेख्यम् । तद्बहिः षोडशदलानि, तत्र - ॐ रोहिण्यै नमः ९, ॐ प्रज्ञप्त्यै नमः २, इत्यादिषोडश देवीनामानि लेख्यानि तद्बहिः पुनरप्रदलानि, पूर्वदले ॐ ह्रीं इन्द्राय नमः १ क्रमेण ॐ ह्रीं अग्नये नमः २, ॐ ह्रीं यमाय नमः ३, ॐ ह्रीं नैर्ऋतये नमः ४, ॐ ह्रीं वरुणाय नमः ५, ॐ ह्रीं वायवे नमः ६, ॐ ह्रीं कुबेरायनमः ७, ॐ ह्रीं ईशानाय नमः ८ इति लिखेत् । ततो मायया त्रिरभिवेष्टय क्राँकारेण निरुध्य परितः पृथ्वीमण्डलं कोणेषु प्रत्येकं चतुर्वज्राङ्कितं कृत्वा मध्यकोणेषु लं प्रत्येकं लिखेत् ।
इति यन्त्रविधिः ।
यन्त्रमध्ये मन्त्रो भगवतीमूर्तिर्वा लेख्या ।
मन्त्रश्चायम् - ॐ ऐं ह्रीं श्री वद वद वाग्वादिनि ! भगवति ! सरस्वति ! ह्रीं नमः । एतन्मन्त्रस्य पूर्वसेवा करजप्यः लक्षं जातीपुष्पजातिश्च १२००० ततो दशांशहोमो घृतगुग्गुलमधुखण्डैर्जपितपुष्पमध्यात् १२००० पुष्पाणि गृहीत्वा गुटिका संचूर्ण्यते । मन्त्रदानं दीपोत्सव एव गर्भे मन्त्रो मूर्त्तिर्वा भगवत्या लिख्यते यन्त्रस्योभयथापि कार्यम् । जापे नमः । होमे स्वाहा ।
इति श्रीपभट्टिसूरेराम्नायः ।
अथ पुनः श्रीवप्पभट्टिसूरिविद्याक्रमे महापीठोद्धारो लिख्यते - ऐं क्ली साँ: पूवक्त्राय नमः, १ ऐं क्लो हसाः दक्षिणवक्त्राय नमः २, ऐं क्लो साँ: पश्चिमवक्त्राय नमः ३, ऐं क्लीं ह्सौः उत्तरवक्त्राय नमः ४, ऐं क्लीं ह्सौः ऊर्ध्ववक्त्राय वक्त्रपञ्चकम् ।
नमः ५
ऐं हृदि कमलायै हृदयाय नमः १, ऐं शिरः कुलायै नमः, ऐं शिरसे स्वाहा २, शिखकुलाये शिखायै वौषट् ३, ऍ कवचकुलाय कवचाय नमः ४, ऐं नेत्रायै नेत्र
For Private And Personal Use Only