________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सरस्वतीमन्त्रकल्पः
[परि० ११ यन्त्रं बिभीतफलके विषलोहिताभ्यां
मः स्थानकेऽग्निमरुतोः प्रविलिस्य बीजम् संवेष्टय वाजिमहिषोभवकेशपाशैः
प्रेतालयस्थमचिरेण करोति वैरम् ॥१५॥ अननपवनबीजे वायुबीजं ससृष्टिं, चितिजगरलकाकामध्ययुक्तैर्विलिख्यम् ।। गगनगमनपक्षणोद्यखण्डे ध्वजानां पवनहतमरात्युच्चाटनं तद् विदध्यात् ॥५६॥ यः७ स्वल्पेन मानुषभुवा नृकपालयुग्मे पूर्वोदिताक्षरपदे विलिखेत् खबीजम् । क्ष्वेडारुणेन मृतकालयभस्मपूर्ण प्रोच्चाटयेदरिकुलं निहितं श्मशाने ॥७॥ प्रेताम्बरे व्योमपदे विलेख्यं फडक्षरं निम्बनपार्कक्षीरैः । सिद्धालये तन्निखमेत् क्षपायां बम्भ्रम्यते काक इवारिाम् ॥५८॥
कूटं फडक्षरपदे लिख कुङमाद्यैर्भूयै वषट्पदयुतं मठितं त्रिलोहैः । पुंसां स्वबाहुकटिकेशगले धृतानां सौभाग्यकृद् युवतिभूपतिवश्यकारि ॥५९॥
क्ष वषट् । १० क्षस्थानकेऽथ लिखितं हरितालकायैरिन्द्रं शिलातलपुटे क्षितिमण्डलस्थम् । सूत्रेण तत् परिवृतं विधृतं धरायां कुर्यात् प्रसूतिमुखदिव्यगतेनिरोधम् ॥६०॥
लं ११ रञ्जिका द्वादशयन्त्रोद्धारः ॥ अजपुटे लिखेन्नाम ग्लो क्षं पूर्णेन्दुवेष्टितम् । वज्राष्टकपरिच्छिन्नमग्रान्तब्राह्मणाक्षरम् ॥६॥ तद्बाह्ये भूपुरं लेख्यं शिलायां तालकादिना ।
कोपादिस्तम्भनं कुर्यात् पीतपुष्पैः सुपूजितम् ॥६२॥ ॐ ग्लाँ क्षं ठलं स्वाहा ।
संलिख्य नामाष्टदलाब्जमध्ये मायावृतं षोडशसत्कलाभिः ।। फैली ब्लं तथा द्रामथ योजयित्वा दिक्स्थेषु पत्रेषु सदा क्रमेण ॥६॥ होमं लिखेदकुशवीजमुच्चैः किश्चान्यपत्रेषु बहिनिमूत्तिः । भूर्जे हिमाद्यैविधृतं स्वकण्ठे सौभाग्यवृद्धिं कुरुतेऽङ्गनानाम् ॥६॥
सौभाग्यरक्षा। क्षजभमहरेफपिण्डैः पाशाङ्कुशवाणरञ्जिकायुक्तैः । प्रणवाद्यैः कुरु मन्त्रिन् । षट् कर्माण्युदयमवगम्य ॥६५॥ ॐम्ल्यू ज्यूँ भल्यूँ म्यूँ हम्ल्यू इम्यू आँ क्रॉ ह्रीं क्ली ब्लू द्रीं द्रीं संवौषट् त्रिभुवने सारः । सहस्त्र १२ जपः । दशांशेन होमः ॥
For Private And Personal Use Only