________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० ११]
सरस्वतीमन्प्रकल्पः सिन्दूरसन्निभं पिण्डमैवलक्षरनिर्मितम् । ध्यातं सबिन्दुकं योन्यां द्रावयत्यबलां बलात् ॥४३॥ सम्पिष्टोतप्तिकामूलं जलशौचं स्वरेतसा । भर्तुर्ददाति या पण्ढं सान्यां प्रतिकरोति तम् ॥४॥ मर्दयेत् पिप्पलाकामं सूतकेन कुरुण्टिका ।। क्षीरेण मधुना सार्धं लिङ्गलेपोऽबलास्मरः ॥४५॥ मधुकर्पूरसौभाग्यं पिप्पिलीकामसंयुतम् । द्रावयत्यङ्गनादर्प लिङ्गलेपनमात्रतः ॥४६॥ एरण्डतेलं फणिकृत्तियुक्तं सन्मातुलिङ्गस्य च बीजमिश्रम् । धूपं च दद्यादतिहर्नामध्ये स्त्रीमोहनं ज्ञानविदो वदन्ति ॥४७॥ फ्लीकाररुद्धं लिख कुटपिण्डं नामान्वितं द्वादशपत्रपद्मम् ।
ब्रह्मादिहोमान्तपदेन युक्ताः पूर्वादिपत्रेषु जयादिदेव्यः ॥४८॥ ॐ जये स्वाहा । ॐ विजये स्वाहा । ॐ अजिते स्वाहा । ॐ अपराजिते स्वाहा ।
जभमहपिण्डसमेता जम्भाद्याः प्रणवपूर्वहोमान्ताः ।
विदिग्दलेषु योज्याः स्मरबीजं शेषपत्रेषु ॥४९॥ ॐउम्लयू जम्भे ! स्वाहा ! ॐग्ल्यूँ मोहे ! स्वाहा । ॐम्म्लयूँ स्तम्मे ! स्वाहा । हम्लयू स्तम्भिनी स्वाहा । शेषपत्रेषु क्ली।
त्रिधा मायया वेष्टितं निरुद्धं लिखेद् रोचनाकुङ्कमैर्भूर्यपत्रे । मधुस्थापितं वेष्टितं रक्तसूत्रैर्वशं याति रम्भाषि सप्ताहमध्ये ॥२०॥
क्लीरञ्जिका ॥१॥ यन्त्रं तदेव विलिखेद वनिताकपाले गोरोचनादिभिरनपदे त्रिमूत्तिम् । सन्ध्यासु सप्तदिवसं खदिराग्नितप्तां देवानामपि समानयतीह नाकात् ॥५१॥
हीरञ्जिका ॥२॥ स्थाने त्रिमूर्तेलिख विश्वबीजं कस्तूरिकाद्यैर्वरभूर्जपत्रे ।। बाह्ये वृतं रूपपतङ्गवेष्ट्यं सीमन्तिनीनां विदधाति मोहम् ॥५२॥
ईरञ्जिका । ३ विष्णोः पदे समभियोजय रोषबीजं मानुष्यचर्मणि विषेण सलोहितेन । कुण्डे प्रपूर्य खदिरज्वलनेन तप्तं शत्रोरकालमरणं कुरुतेऽविकल्पात् ॥५३॥
हूंरस्जिका । ४ भूर्जेऽरुणेन सविषेण मकारबीजं हूं स्थानके लिख मलीमलमूत्रवेष्टयम् । मृत्पात्रिकोदरगतं निहितं श्मशाने दुष्टस्य निग्रहमिदं विदधाति यन्त्रम् ॥५४॥
For Private And Personal Use Only