________________
Shri Mahavir Jain Aradhana Kendra
परि०११]
www.kobatirth.org
सरस्वतीमन्त्रकल्पः
वश्यविद्वेषणोच्चाटे पूर्वमध्यापराण्हके । सन्ध्यार्धरात्ररात्र्यन्ते मारणे शान्तिपौष्टिके ॥६६॥ वषड् वश्ये फडुच्चाटे हुं द्वेषे पौष्टिक स्वधा । संatusर्षणे स्वाहा शान्तिकेऽव्यथ मारणे ॥६७॥ पीतारुणासितैः पुष्पैः स्तम्भनाकृष्टमारणे | शान्तिपौष्टिकयोः श्वेतैर्जपेन्मन्त्रं प्रयत्नतः ॥ ६८ ॥ कुर्याद् हस्तेन वामेन वश्याकर्षणमोहनम् । शेषकर्माणि होमं च दक्षिणेन विचक्षणः ॥ ६९ ॥ उदधीन्द्र मारुतान्तक नैर्ऋतकुबेरदिक्षु कृतवदनः । शान्तिकरोधोच्चाटन मारणसम्पुष्टिजनवश्ये ॥७०॥ शान्तिपुष्टौ भवेद्धोमो दूर्वाश्रीखण्डतण्डुलैः । महिषाक्षरङ्काम्भोजैः पुरोभो निगद्यते ॥ ७१ ॥ करवीरारुणैः पुष्पैरङ्गनाक्षोभमुत्तमम् । होमैः क्रमुकपत्राणां राजवश्यं विधीयते ॥७२॥ गृहधूमनिम्बपत्रैर्द्विजपक्षैर्लवण राजिकायुक्तैः । हुतैस्त्रिसन्ध्यविहितैर्विद्वेषो भवति मनुजानाम् ॥७३॥ प्रेतालयास्थिखण्डैर्बिभीतकाङ्गारसमधूमयुतैः । सप्ताहविहित होमै ररातिमरणं बुधैर्दिष्टम् ॥७४॥ नैवेद्यदीपादिभिरिन्द्रसङ्घयैः सुवर्णपादावभिपूज्य देव्याः । स्ववामदेशस्थित सव्यहस्तो मन्त्री प्रदद्यात् सहिरण्यमम्भः ॥७५॥ विद्या मयेयं भवते प्रदत्ता त्वया न देयान्यदृशे जनाय । तत् श्रावयित्वा गुरुदेवतानामग्रेषु विद्या विधिना प्रदेया ||७६ ||
कृतिना मलिषेणेन जिनसेनस्य सुनुना ।
रचितो भारतीकल्पः शिष्टलोकमनोहरः ॥७७॥ सूर्याचन्द्रमसौ यावन्मेदिनीभूधरार्णवाः ।
तावत् सरस्वतीकल्पः स्थेयाच्चेतसि धीमताम् ॥७८॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
६७
आज्ञाक्रमः
श्रीमल्लिषेण सारस्वतविधिरयम्
प्रथमः कृतस्नानः समौनः प्रातः श्रीभारत्याः पूजां कृत्वा विहितार्कसारोदनः ततोऽनन्तरं सन्ध्यासमये पुनः स्नात्वा सर्वव्यापारवर्जितो भूत्वा शुचिः श्वेतं वस्तु ध्यायेत् । ॐ ह्र भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा |
भूमिशुद्धिमन्त्रः ।