________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० ८]
श्रीपद्मावतीसहस्रनामस्तोत्रम् इति महाज्योतिमतीशतम् ॥ जिनमाता जिनेन्द्रा च जयन्ती जगदीश्वरी । जया जयवती जाया जननी जनपालिनी ॥१॥ जगन्माता जगन्माया जगज्जैत्री जगज्जिता । जगरा जर्जरा जैत्री यमुनाजलभासिनी ॥२॥ योगिनी योगमूला च जगद्धात्री जलन्धरा । योगपट्टधरा ज्वाला ज्योतीरूपा च जालिनी ॥३॥ ज्वालामुखी ज्वालमाला ज्वलिनी च जगद्धिता । जैनेश्वरी जिनाधारा जीवनी यशपालिनी ॥४॥ यशोदा ज्यायसी जीर्णा जर्जरा ज्वरनाशिनी । ज्वररूपा जरा जीर्णा जाङ्गुलाऽऽमयतर्जिनी ॥५॥ युगभारा जगन्मित्रा यन्त्रिणी जन्मभूषिणी । योगेश्वरी च योगाङ्गा योगयुक्ता युगादिजा ॥६॥ यथार्थवादिनी जाम्बूनदकान्तिधरा जया। नारायणी नर्मदा च निमेषा नत्तिनी नरी ॥७॥ नीलानन्ता निराकारा निराधारा निराश्रया । नृपवश्या निरामान्या निःसङ्गा नृपनन्दिनी ॥८॥ नृपधर्ममयी नीतिः तोतला नरपालिनी । नन्दा नन्दिवती निष्ठा नीरदा नागवल्लभा ॥९॥ नृत्यप्रिया नन्दिनी च नित्या नेका निरामिषा । नागपाशधरा नौका निकलङ्का निरागसा ॥१०॥ नागवल्ली नागकन्या नागिनी नागकुण्डली । निद्रा च नागदमनी नेत्रा नाराचवर्षिणी ॥११॥ निर्विकारा च निवैरा नागनाथेशवल्लभा । निर्लोभा च नमस्तुभ्यं नित्यानन्दविधायिनी ॥१२॥
इति जिनमाताशतम् ॥ वज्रहस्ता च वरदा वज्रशीला वरूथिनी । वज्रा वज्रायुधा वाणी विजया विश्वव्यापिनी ॥१॥ वसुदा बलदा वीरा विषया विषद्धिनी । वसुन्धरा वरा विश्वा वर्णिनी वायुगामिनी ॥२॥
For Private And Personal Use Only