________________
Shri Mahavir Jain Aradhana Kendra
४८
www.kobatirth.org
श्रीपद्मावतीसहस्रनामस्तोत्रम्
पञ्चवाणगतिः पौत्री पाषण्डघ्नी पितामही ॥११॥ प्रहेलिकापि प्रत्यञ्च पृथुपापौघनाशिनी । पूर्णचन्द्रमुखी पुण्या पुलोमा पूर्णिमा तथा ॥ १२ ॥ पावनी परमानन्दा पण्डिता पण्डितेडिता ! प्रांशुलभ्या प्रमेया च प्रभा प्राकारवर्तिनी ॥१३॥ प्रधाना प्रार्थिता प्रार्थ्या पददा पङ्क्तिवर्जिनी | पातालस्येश्वरप्राणप्रेयसी प्रणमामि ताम् ॥१४॥
इति पद्मावतीशतम् ।
महाज्योतिर्मती माता महामाया महासती । महादीप्तिमती मित्रा महाचण्डी च मङ्गला ॥१॥ महिषी मानुषी मेघा महालक्ष्मीर्मनोहरा । महाप्रहारनिम्नाङ्गा मानिनी मानशालिनी॥२॥ मार्गदात्री मुहूर्ताच माध्वी मधुमती मही । महेश्वरी महेज्या च मुक्ताहारविभूषणा ॥३॥ महामुद्रा मनोज्ञा च महाश्वेतातिमोहिनी । मधुप्रिया मतिर्माया मोहनी च मनस्विनी ॥४॥ माहिष्मती महावेगा मानदा मानहारिणी । महाप्रभा च मदना मन्त्रवश्या मुनिप्रिया ॥५॥
मन्त्ररूपा च मन्त्रज्ञा मन्त्रदा मन्त्रसागरा । मधुप्रिया महाकाया महाशीला महाभुजा ||६|| महासना महारम्या मनोभेदा महासमा । महाकान्तिधरा मुक्तिर्महाव्रतसहायिनी ॥७॥ मधुश्रवा मूर्छना च मृगाक्षी च मृगावती । मृणालिनी मनःपुष्टिर्महाशक्तिर्महार्थदा ॥८॥ मूलाधारा मृडानी च मत्तमातङ्गगामिनी । मन्दाकिनी महाविद्या मर्यादा मेघमालिनी ॥९॥ मातामही मन्दगतिः महाकेशी महीधरा । महोत्साहा महादेवी महिला मानवर्द्धिनी ॥१०॥ महाग्रहहरा मारी मोक्षमार्गप्रकाशिनी ।
मान्या मानवती मानी मणिनूपुरशेखरा ( ०शोभिनी ) ॥ ११ ॥ मणिकाञ्चीधरा माना महामतिप्रकाशिनी ।
ईडेश्वरी दिज्येच्छेखे खेन्द्राणी कालरूपिणी ॥ १२ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
[ परि० ८