________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ८
श्रीपद्मावतीसहस्रनामस्तोत्रम्
प्रणम्य परया भक्त्या देव्याः पादाम्बुजं त्रिधा । नामान्यसहस्राणि वक्ष्ये तद्भक्तिहेतवे ॥१॥ श्रीपार्श्वनाथचरणाम्बुजचञ्चरीका भव्यान्धनेत्रविमलीकरणे शलाका । नागेन्द्रप्राणधरणीधरधारणाभूत् मां पातु सा भगवती नितरामघेभ्यः ॥२॥
पद्मावती पद्मवर्णा पद्महस्तापि पद्मिनी । पद्मासना पद्मकर्णा पद्मास्या पद्मलोचना ॥३॥ पद्मा पद्मदलाक्षी च पद्मी पद्मवनस्थिता । पद्मालया पद्मगन्धा पद्मरागोपरागिका ॥४॥ पद्मप्रिया पद्मनाभिः पद्माङ्गा पद्मशायिनी । पद्मवर्णवती पूता पवित्रा पापनाशिनी ॥ ५ ॥ पद्मावती प्रसिद्धा च पार्वती पुरवासिनी प्रज्ञा प्रह्लादिनी प्रीतिः पीताभा परमेश्वरी ॥६॥ पातालवासिनी पूर्णा पद्मयोनिः प्रियंवदा । प्रदीप्ता पाशहस्ता च परा पारा परंपरा ॥७॥ पिङ्गला परमा पूरा पिङ्गा प्राची प्रतीचिका । परकार्यकरा पृथ्वी पार्थिवी पृथिवी पवी ॥८॥ पल्लवा पानदा पात्रा पवित्राङ्गी च पूतना । प्रभा पताकिनी पीता पन्नगाधिपशेखरा ॥९॥ पताका पद्मकटिनी पतिमान्यपराक्रमा | पदाम्बुजधरा पुष्टिः परमागमबोधिनी ॥१०॥ परमात्मा परानन्दा परमा पात्रपोषिणी ।
For Private And Personal Use Only