________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[परि०८
श्रीपद्मावतीसहस्रनामस्तोत्रम् बहुवर्णा बीजवती विद्या बुद्धिमती विभा । वेद्या वामवती वामा विनिद्रा वंशभूषणा ॥३॥ वरारोहा विशोका च वेदरूपा विभूषणा । विशाला वारुणीकल्पा बालिका बालकप्रिया ॥४॥ वर्तिनी विषहा बाला विविक्ता वनवासिनी । वन्द्या विधिसुता वाला विश्वयोनिर्बुधप्रिया ॥५॥ बलदा वीरमाता च वस्तुदा वीरनन्दिनी । वरायुधधरा वेषी वारिदा बलशालिनी ॥६॥ बुधमाता वैद्यमाता बन्धुरा बन्धुरूपिणी । विद्यावती विशालाक्षी वेदमाता विभास्वरी ॥७॥ वात्याली विषमा वेषा वेदवेदाङ्गधारिणी । वेदमार्गरता व्यक्ता विलोमा वेदशालिनी ॥८॥ विश्वमाता विकम्पा च वंशजा विश्वदीपिका । वसन्तरूपिणी वर्षा विमला विविधायुधा ॥९॥ विज्ञानिनी पवित्रा च विपञ्चो बन्धमोक्षिणी । विषरूपयती वर्दा विनीता विशिखा विभा ॥१०॥ व्यालिनी व्याललीला च व्याप्ता व्याधिविनाशिनी । विमोहा बाणसन्दोहा वर्धिनी वर्द्धमानका ॥११॥ ईशानी तोतरा भिद्रा वरदायी नमोऽस्तु ते । व्यालेश्वरी प्रियप्राणा प्रेयसी वसुदायिनी ॥१२॥
इति वज्रहस्ताशतम् ॥ कामदा कमला काम्या कामाङ्गा कामसाधिनी । कलावती कलापूर्णा कलाधारा कनीयसी ॥१॥ कामिनी कमनीयाङ्गा कणत्काञ्चनसन्निभा । कात्यायनी कान्तिदा च कमला कामरूपिणी ॥२॥ कामिनी कमलामोदा कम्रा कान्तिकरी प्रिया । कायस्था कालिका काली कुमारी कालरूपिणी ॥३॥ कालाकारा कामधेनुः काशी कमललोचना । कुन्तला कनकाभा च काश्मीरा कुङ्कमप्रिया ॥४॥ कृपावती कुण्डलिनी कुण्डलाकारशायिनी । कर्कशा कोमला काली कौलिकी कुलबालिका ॥५॥
For Private And Personal Use Only