________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४ पद्मावतीमन्त्राम्नायविधिः।
[परि० ७ ॐ अहं श्रीं ह्रीं नमिऊण पास विसहर वसहजिण फुलिंग ह्रीं श्रीं अहं नमः ।
॥श्रीरस्तु॥ ॐ अमृते अमृतोद्भवे इत्यादि पूर्वमेव लिखितम् । अनेन जलमभिमन्त्र्य वार ७ वाम हस्तेन आत्मशरीरं स्पर्शयेत्
जलाभिमन्त्रणमन्त्रः ॥१॥ ॐ नमो भगवते श्रीपार्श्वन्द्राय ह्रीं स्वाहा ।। ___ अनेन मन्त्रेण श्रीपार्श्वनाथं पूजयेत् । ॥ पूजामन्त्रः ॥२॥ ॐ ह्रीं गुरुपादुकाभ्यो नमः । गुरुपादुकामन्त्रः ॥ ३ ॥
ॐ ह्रीं अत्र स्वक्षेत्रपालाय नमः ॥ क्षेत्रपालमन्त्रः ॥ ४ ॥ क्षिप ॐ स्वाहा हा स्वा ॐ पक्षि । ॐ हाँ ह्रीं हूँ ह्रीं ह्रीं ह्रः दक्षिणकणे । ॐ हूँ शिरःपश्चिमभागे।
ॐ ह्रः मस्तकोपरि । ॐ क्ष्मों नेत्रयोः । ॐ क्ष्मी मुखे । ७ नं कण्ठे । ॐ क्ष्मों हृदये । ॐ मः बाह्वोः । ॐ क्राँ उदरे । ॐ ह्रीं कट्याम् । ____ ॐ हूँ जङ्घयोः । ॐ में पादयोः । ॐ क्षः हस्तयोः । पृष्ठे मणिभद्रो रक्षतु ॥ अङ्गन्यासमन्त्रः ॥
ॐ ह्रीं अस्त्राय फट् फट् अस्त्रायनमः । करच्छोटिकामन्त्रः । अस्त्रः।
ॐ नमो भगवति पद्मावति एहि एहि ह्रीं स्वाहा । आह्वानमन्त्रः । ॐ नमो भगवति ! देवि ! पद्मे ! अत्र सन्निहिता भव । स्थापनमन्त्रः ।
ॐ नमो भगवति ! देवि ! पद्मावति ! ह्रीं गन्धादीन गृह गृह । अनेन मन्त्रेण पूजयेत् । अर्चनमन्त्रः।
चतुर्भुजां ध्यायेद्देवीं अभयवरदपाशाङ्कुशाहिमुद्राः ।
ॐ औं जाँ ह्रीं ऐं क्लीं ह्लाँ देवि ! पद्मे ! मम सर्व जगद् वश्यं कुरु कुरु, सर्वविघ्नान् नाशय नाशय, परक्षोभं कुरु कुरु, ह्रीं संवौषट् । मुद्रा बद्ध्वा पूजानन्तरं परिजाप्य मलमन्त्रः नैवेद्ये । अग्निकार्य तु स्वाहान्तम । विद्वेषे हूँकारान्तम् । शान्तिके वौषट्, पौष्टिके संवौषट् । वशीकरणे वषट् । पूजायां जापे च रक्तकणवीरपुष्पैः द्वादश सहस्र १२००० पूजा । त्रिसन्ध्यं जपेत् । सिद्धिर्भवेत् वेला ७ ध्यायेत् ध्यानकाले त्रिसन्ध्यम् । मूलमन्त्रः ।
ॐ नमो भगवति ! देवि ! पद्मावति ! स्वस्थानं गच्छ गच्छ फट । विसर्जनमन्त्रः । ॐ आँ क्राँ देवि ! पमे ! ॐ ह्रीं हस्क्लह्रीं द्राँ द्रीं क्ली ब्लू सः।
एभिर्वाणैः अमुकं वशमानय आनय ह्रीं वषट् । इमां देवीं पद्मावती रात्रौ ताम्बूलभृताननः स्वाङ्गे विन्यस्य याद्दग्विधा देवी तादग्विधमात्मानं परिकल्पयेत् । मन्त्रं यस्यो
For Private And Personal Use Only