________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५
परि० ७]
पद्मावतीमन्त्राम्नायविधिः। परि जापः क्रियते सा स्त्री पादलग्ना ध्यानाद् वशीभवति । आकृष्टा च आयाति ॥ ___ ॐ विद्युजिह्वे० इत्यादि पूर्वतनपत्रे लिखितोऽस्ति, एकविंशतिवारान् जप्तेन पुरक्षोभो भवति ।
पुरक्षोभविद्या। पद्मावतीपूजाध्यानविधिः समाप्तः ॥ तृतीयविधानं लिख्यते
ॐ नमो भगवति ! देवि ! पद्मावति ! एहि एहि ह्रीं स्वाहा ॥ आह्वानमन्त्रः ॥ ॐ नमो भगवति ! देवि! पद्मे ! ह्रीं अत्र सन्निहिता भव भव ॥ स्थापनमन्त्रः॥ ॐ नमो भगवति ! देवि! पद्मावति ! ह्रीं गन्धादीन् गृह्ण गृह्य ॥ अर्चनमन्त्रः॥ ॐ नमो भगवति! देवि! पद्मावति! स्वस्थानं गच्छ गच्छ फट् फट् ॥ विसर्जनमन्त्रः॥ ऐं क्लीं ह्सौँ पद्मावति मम सर्व जगद् वशं कुरु कुरु ह्रीं संवौषट् । पूजायां जापे च रक्तकणवीरपुष्पैः द्वादश सहस्र १२००० पूजा त्रिसन्ध्यं सिद्धिर्भवति ॥
____ इति तृतीयविधिः । ॐ अहं नमः सिद्ध । ॐ ह्रीं पद्मावत्यै नमः । ॐ आँ ऐ = ब्लू कामरूपे ! सर्ववश्य ! श्री हंसपद्मावत्यै ह्रीं नमः ।
ऐं क्ली हाँ पद्मावती मम जगद् वश्यं कुरु कुरु ह्रीं संवौषट् स्वाहा । क्षिप ॐ स्वाहा हों स्वाहा ॐ पक्षि ॐ ह्रां ह्रीं हूँ है है ह: आत्मसकलीकरणमन्त्रः ।
ॐ आँ केाँ ह्रीं ऐं क्ली हसाँ देवि ! पद्मे ! नमः ! इत्यादि न्यासः । ॐ ह्रीं अस्त्राय फट् फट् अस्त्राय नमः। करमध्यात् छोटिका अस्त्रम् । ॐ नमो भगवति ! एहि यहि ह्रीं स्वाहा । आह्वानमन्त्रः। ॐ नमो भगवति! देवि ! पद्मे ! ह्रीं अत्र सशिहिता भव भव स्थापनमन्त्रः ॥ ॐ नमो भगवति ! देवि ! पद्मावति ! ह्रीं गन्धादीन् गृह गृह अर्चनमन्त्रः ॥मुद्राः॥ ॐ नमो भगवति ! देवि ! पद्मावति ! स्वस्थानं गच्छ गच्छ फट् ।
विसर्जनमन्त्रः । ऐं क्ली हसाँ पद्मावति ! मम सर्वजगद्वशं कुरु कुरु ह्रीं संवौषट् मन्त्रोऽयं नैवेद्य, अग्निकार्य तु स्वाहान्तं । विद्वेषे होकारान्तम् । शान्तिके वौषट् । _____ आँ काँहीं ऐं क्ली हसाँ ॐ द्रां द्रीं पझे ! पद्मकटिनी अमुकस्य बन्दिमोक्षं कुरु कुरु स्वाहा । जातिपुष्पजापे बद्धो मुच्यते । __ॐ आँ काँ ह्रीं ऐं क्ली हसाँ देवि ! पर्छ । सर्वजगद्वशं कुरु कुरु, सर्वविघ्नान् नाशय नाशय, पुरक्षोभं कुरु कुरु, ह्रीं संवौषट् स्वाहा । प्रत्यहं स्मरणात् शुभं भवति ॥
पौष्टिके संवौषट्, वशीकरणे वषट्, पूजायां जापे च रक्तकणवीरकुसुमैः द्वादश सहस्र १२००० पूजा त्रिसन्ध्यम् । सिद्धिर्भवति ।
For Private And Personal Use Only