________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ७
पद्मावतीमन्त्राम्नायविधिः।
ॐ ह्रीं श्रीं अहं नमिऊण पास विसहर वसहजिण फुलिंग श्रीं ह्रीं (अहं) नमः। ॐ ॥
अस्य श्रीपार्श्वचिन्तामणिमन्त्रस्य पार्श्व ऋषिः, गायत्री छन्दः, श्रीधरणेन्द्रपद्मावती देवता, माया बीजं, श्रीः शक्तिः, अर्ह कीलकम् , मम सकलसिद्धिप्राप्त्यर्थ जपे विनियोगः ।
ॐ अहं श्रीं ह्रीं अङ्गुष्ठाभ्यां नमः । नमिऊण पासविसहर तर्जनीभ्यां नमः । वसहजिण मध्यमाभ्यां नमः । फुलिंग अनामिकाभ्यां नमः । ह्रीं श्रीं कनिष्ठिकाभ्यां नमः । अर्ह नमः करतलपृष्ठाभ्यां नमः ।
॥ इति करन्यासः॥
अथाङ्गन्यास:
ॐ अहं श्रीं ह्रीं हृदयाय नमः । नमिऊण पास विसहर शिरसे स्वाहा । वसहजिण शिखायै वषट् । फुलिंग कवचाय । ह्रीं श्रीं नेत्रत्रयाय वौषट् ।
अर्ह नमः अस्त्राय फट् । अथ ध्यानम्
कमठे धरणेन्द्रे च स्वोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः पार्श्वनाथः श्रियेऽस्तु वः ।
For Private And Personal Use Only