________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपद्मावतीस्तुतिः
[परि० ६ आधेशो चिदब्रह्मनन्तगुण भगवती भग्वंतज्योतिर्मयं
आनन्दे युतभक्तिवन्तकमलायुक्तः स्वरूपोन्नतम् । कृष्णचन्द्रविभूषणं गुणवतं त्रैल्योफ्यमाता सती
झानादि मुनिचन्द्रनाथ भजतीते मचिंता लीलामयम् ॥२२॥ रुद्राणी जगरूपरम्भरमती त्रैलोक्यदेवेश्वरी
ब्रह्मा विष्णुमहेशजन्महरणी युग्मेव योगेश्वरी । मातङ्गी त्रिगुणादिनन्त विमला वाक्यंतवाघेश्वरी - भग्वंती मुनिचन्द्रमात् मधुमती मानन्द आदेश्वरी ॥२३॥ जगदम्बा युगयोगिणी जयवतं मुक्तामणीभूषणं
खङ्गखपत्रिशूलवक्रमृगपतिमारूढरक्ताम्बरी। दैत्येन्द्रहतरक्तवीजमथनी देव्येन्द्रदाता सुखं आनन्दी मुनिचन्द्रनाथनितजप्यं मुक्तेः पदं दायिनी ॥२४॥
विविधनीतियुतं जगवल्लभं
भगवती कीति बहुतपते जयम् । दुरितपापहरं अमरापदं
मुनिभिश्चन्द्रकलाकमलायुतम् । सर्वपापहरं नित्यं सिद्धिर्भवति निश्चितम् । प्रातरुत्थाय यः पठेत् अमरपदमाश्रितम् ॥२५॥
- नास्ति स्तोत्रमिदं शुद्धसंस्कृतं छन्दोदोषविमुक्तं च, तथापि शब्दचित्रत्वात् संग्रहीतमिह विदुषां मनोविनोदाय।
For Private And Personal Use Only