________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० ६]
श्रीपद्मावतीस्तुती मं मं मं माल्यपुष्पैः मृगमदरचितां मौनिकैः शोभ्यमानं
यं यं यं ज्योतिरंगे झगिझगिझगितां ज्योतिकं दर्परूपे ! । रा रा रा रक्तवर्ण रचिरचिरचितां रक्तरङ्गारुणन्ती
प्रं पद्मदेवि! प्रकटघटमयं वन्दितं नाथतत्त्वे ॥१४॥ लं लं लं लोकमाता त्रिभुवनजननी ब्रह्मविष्णुर्जनन्ती
वं वं वं वेदशक्तिर्विमलवरवरं वज्रवज्रांकुशीनाम् । शं शं शं शम्भुरूपी शिखरगिरिमयं शङ्करी शं करन्ती
E 4 नं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्त्वे ॥१५॥ षं पं पं षेलमण्डे षटदलरचितां दर्शनं खड्गपालं
सं सं सं सिद्धशक्तिः शुकलपदभवे ! सिद्धियोगं भजन्ती । हो हो होकारनादे हरिहरि शिव में सर्वपज्ये प्रपज्यं
प्रं प्रं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्वे ॥१६॥ क्षं क्षं क्षं क्षोभक्षोभं षटमतजयदा दुष्टदण्डे ! प्रचण्डे !
के क्रॉ के कालपन्थे ! किलिकिलिकिलिके किल्कमन्त्रैः समन्त्रैः । प्रां प्रां प्रां षट्ककोणे षटदलजपते क्रूरतापे दयन्ती
प्र प्रं प्रं पद्मदेबि ! प्रकटघटमयं वन्दितं नाथतत्त्वे ॥१७॥ ग्रं ग्रं ग्रं गोलचक्रं गुरुगुरुगुरुते गर्जगर्जेति गर्ज
जं जं जं ज्वालमाला ज्वलज्वलज्वलितां ज्योतिज्वालास्वरूपं । त्रं त्रं त्रं ताडिताडि तडतडतडितां तारिता मन्त्रतन्त्रैः
नं नं नं पद्मदेवि ! प्रकटघटमयं वन्दितं नाथतत्त्वे ! ॥१८॥ द्रं द्रं , द्रावयन्ती सकलभयभयान् भूर्यपमा भजन्ती ___ _ पारिजातैः परमसुखविधे ! पूज्यते पद्मदेवि !। भ्रं भ्र भ्रं भूतमाता भ्रमणभवहते ! ज्ञानदे ! गौरमङ्गं
_ _ _ पनदेवि ! प्रकटघटमयं वन्दितं नाथतत्वे ॥१९॥ नं नं नं मन्त्रमूर्तिगतपदमयं अचितं योगपन्थैः
यां यां यां ज्योतिमूर्ति घटवरकमले ! चक्रपात्रे ! स्वरूपा । श्रं श्रं सिद्धियोगे कनकघटपटे पार्श्वनाथ प्रतापात्
प्रं प्रं प्रं पद्मदेवि ! प्रकटवटमयं वन्दितं नाथतत्त्वे ॥२०॥ हाँ हाँ हाँ ह्रीं य बीजं श्रियश्रियश्रिपदं क्रीकक्षोंकारजाप्यं ।
ॐ हाँ श्री क्ली कमलस्थितिकरे सर्वजाप्यं जपन्ती । ॐकारे सर्वबीजे समरनितनिते बावन्नामलरीणं
नं नं नं पद्मदेवि! प्रकटघटमयं वन्दितं नाथतत्त्वे ॥२२॥
रायण
For Private And Personal Use Only