________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०
रक्तपद्मावती कल्पे
[ परि० ३
सेवक जनवाञ्छितार्थ पूरणाधरीकृत चिन्तामणिकामधेनु कल्पलते ! विकसज्जपाकुसुमोदितार्कपद्मरागारुणदेहप्रभाभासुरीकृतसमस्ताकाशदिक्चक्रवाले! लीलानिर्दलितरौद्रदारिद्रयोपद्रवे! शरणागतत्राणकारिणि ! दैत्योपसर्गनिवारिणि ! भूतप्रेतपिशाचयक्षराक्षसाकाशजलस्थलदेवतादोषनिर्नाशिनि ! मातृमुद्गलचेटकोग्रग्रहणशाकिनीयोगिनीवृन्दवेतालरेवतीपीडाप्रमदित पर विद्यामन्त्रयन्त्रोच्छेदिनि ! परसैन्यविध्वंसिनि ! स्थावरजङ्गमविषसंहारिणि ! सिंहशार्दूलव्याघ्रोरगप्रमुख दुष्टसत्त्वभयापहारिणि ! कासश्वासज्वर भगन्दर श्लेष्म वातपित्तकण्डूकामलक्षयोदुम्बरप्रसूतिप्रमुखरोग विध्वंसिनि ! चोरानलजलराज ग्रहावच्छेदिनि ! एकाहिक व्याहिक व्याहिक-चातुर्थिक-भौतिक-वातिक-सान्निपातिक-पैत्तिकज्वरोच्चाटिनि ! त्रिभुवनजन मोहिनि ! भगवति ! श्रीपद्मावति । एहि पहि आगच्छ आगच्छ प्रसादं कुरु कुरु । सर्वकर्मकरः श्रीपद्मावती - आह्नानस्तवोऽयम् ।
ॐ ऐं क्ली इस्क्ली ह्रीं ह्सौ देवि ! पद्मावति ! नमः । ग्रहणदिने भूर्ये सुगन्धद्रव्यै रक्षा कार्या | अगर्भाया गर्भो भवति । पूजाकाले नमः, होमकाले स्वाहा, शान्तौ स्वधा, अमुकं वश्यं कुरु कुरु वषट्, अमुकं आकर्षय आकर्षय सं वौषट्, अमुकं विद्विष्टं कुरु कुरु हुँ, अमुकं उच्चाटय उच्चाटय हुं फट्, अमुकं ज्वरेण गृह्ण गृद्ध घे घे ।
इति षट्कर्मकरं यन्त्रं पद्मावत्याः सर्वकाले पूजनीयम् ॥
For Private And Personal Use Only