________________
Shri Mahavir Jain Aradhana Kendra
[ परि० ३
www.kobatirth.org
रक्तपद्मावतीकल्पे
Acharya Shri Kailassagarsuri Gyanmandir
१९
अथ फलानि -
arate १, नालियर ४, केलां २१, दाडिम ३, आंबा २१, सेलडी २१, पञ्चामृत इत्यादि ॥
षट्कोणं मण्डलं चादौ पट्कोणषट्प्राकारान्वितं तद्बाह्ये द्विकर्णकस्योपरि अष्टदलं पद्ममालिख्य मायाबीजेन त्रिधा वेष्टयेत् । तद्वाह्यचतुः कोणप्राकार ईशानकोणे श्रीपार्श्वनाथस्य प्रतिमा, आग्नेयकोणे पद्मावती चतुर्भुजा, नैर्ऋत्यकोणे ॐ अत्रस्थक्षेत्रपालाय नमः, वायव्यकोणे पादुकायुग्मं विलिख्य ॐ ह्रीं गुरुपादुकेभ्यो नमः इति प्राकारान्तर्मण्डलबाह्यपूजाविधिः । ॐ औँ काँ ह्रीं नित्ये नमः पश्चिमकोणे १ ॐ ॐ क्रीं ह्रीं मदे ! नमः ! ईशानकोणे २, ॐ औँ काँ ह्रीं द्वावे नमः अग्निकोणे ३, ॐ औँ काँ ह्रीं क्लिन्ने नमः वायव्यकोणे ४, ७ औँ क्रोँ ह्रीं उन्मादे नमः पूर्वकोणे ५, ॐ आँ क्रोँ ह्रीं द्रवे नमः नैर्ऋत्यकोणे ६, इतिषट्कोणपूजा ।
ॐ ह्रीं मातुलिङ्गाय नमः दक्षिणे १, ह्रीं द्रां द्रां क्लीं ग्लू बाणेभ्यो नमः ईशाने २, ॐ ह्रीं आपसाय नमः पश्चिमे ३, ॐ ह्रीं वरदाय नमः उत्तरे ३, ॐ ह्रीं अङ्कुशाय नमः आग्नेय्याम् ५, ॐ ह्रीं धनुषे नमः नैर्ऋते ६, इति षट्कोणान्तरालकर्णिकामध्यभूमिपूजा |
ॐ ह्रीं जये स्वाहा १ पूर्वे, ॐ ह्रीं जम्भे स्वाहा २ आग्नेये, ॐ ह्रीं विजये स्वाहा ३ दक्षिणे, ॐ ह्रीं स्तम्भे स्वाहा नैर्ऋते ४, ॐ ह्रीं अजिते स्वाहा पश्चिमे ५, ॐ ह्रीं स्तम्भनि स्वाहा वायव्ये ६, ॐ ह्रीं अपराजिते स्वाहा उत्तरे ७ ॐ ह्रीं मोहे स्वाहा ईशाने ८ इति पद्माष्टपत्रपूजा ।
For Private And Personal Use Only
ह्रीं हूँ ह्रः वार ३ सकलीकरणम् ।
ॐ नमो भगवति ! देवि ! पद्मावति ! ह्रीं धूपं भज भज स्वाहा ।
ॐ नमो भगवति ! देवि ! पद्मावति ! ह्रीं गन्धादीन् प्रतीच्छ प्रतीच्छ स्वाहा । trit rai पद्मावति ! मम सर्वे जगद् वश्यं कुरु कुरु ह्रीं सं वौषट्, रक्तकणवीरपुष्पजापः सहस्र १० ततः सिद्धयति, वरदा भवति ।
इति पद्मावतीदेव्या द्वितीयचक्रविधानम् ।
ॐ ह्रीं पद्मावति! पद्मनेत्रे ! मम शान्ति कुरु कुरु स्वाहा । लक्ष १ जापः । सम्भवे कमलपूजा । लक्षजापादनन्तरं दशांशेन होमः क्षैरेयी - खण्डसर्पिषा । ॐ नमो भगवते पार्श्वचन्द्राय त्रैलोक्यविजयालंकृताय सुवर्णवर्ण धरणेन्द्रनमस्कृताय नीलवर्णाय कर्मकान्तारोन्मूलनमत्तमतङ्गजाय संसारोत्तीर्णाय प्राप्तपरमानन्दाय तत्पादारविन्दसेवाहेवाकचञ्चरीकोपमे ! मानवदेवदानवविनम्र मौलिमुकुटमण्डलीमयूखमञ्जरीरञ्जिताङ्घ्रिपीठे !