________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ प्रकरणम् ६।
दोषलक्षणं बन्ध, कल्मलग्रहान् बन्ध बन्ध, उच्छिष्टग्रहान् बन्ध बन्ध, चण्डालग्रहान् बन्ध बन्ध, भगवन् ! क्षेत्रपाल! ग्रामं बन्ध बन्ध, यक्षान् बन्ध बन्ध, राक्षसान् बन्ध बन्ध, शाकिनी बन्ध बन्ध, डाकिनी बन्ध बन्ध, लाकिनी बन्ध बन्ध, जाकिनी बन्ध बन्ध, गृहीतमुक्तका बन्ध बन्ध, दिव्ययोगिनी बन्ध बन्ध, वज्रयोगिनी बन्ध बन्ध, खेचरी बन्ध बन्ध, भूचरी बन्ध बन्ध, नागान् बन्ध बन्ध, वर्णराक्षसान् बन्ध बन्ध, झोटिंगान् बन्ध बन्ध, मुद्गरग्रहान् बन्ध बन्ध, व्यन्तरग्रहान् बन्ध बन्ध, आकाशदेवीं वन्ध बन्ध, जलदेवीं बन्ध बन्ध, स्थलदेवीं बन्ध, बन्ध, गोत्रदेवीं बन्ध बन्ध, एकाहिक-द्वयाहिक-त्र्याहिक-चातुर्थिक-नित्यज्वर-रात्रिज्वर-सर्वज्वर-मध्याह्नज्वर-वेलाज्वर-चातिक-पैत्तिक-श्लेष्मिक-सा. निपातिक सर्वदोष-देवकृत-मानवकृत-यन्त्रकृत-कार्मणकृत उच्छेदय उच्छेदय, विस्फोटय विस्फोटय, सर्वदोषान् सर्वभूतान हन हन, दह दह, पच पच, भस्मी कुरु कुरु । ॥ मालामन्त्रः ॥ अथवा
ॐनमो भगवते हनुमन्ताय कपिललोचनवजाङ्गमुष्टे ! उदधिलङ्घन-लङ्कापुरीदहनदीपन-मथन ! सुग्रीवसैन्यभूषण! अञ्जनासुत! सर्वोपकारिन् ! बालब्रह्मचारिन् ! आकाशान् बन्ध बन्ध, इत्यादि पूर्ववदयं मालामन्त्रः । यथोक्तश्च । तथा मालामभिमन्त्र्य दोषपात्रे क्षेपकश्चेति ।।
___ अनमो भगवते पार्श्वनाथाय दुष्टान्तकमठकरिकुम्भनिशुम्भनोत्तालकलकण्ठीरवाय गरीष्ठ दुष्टाष्टकर्मकाष्ठनिष्ठापनहुताशनवरिष्ठाय असारसंसारपारावारोत्तारणतरण्डाय चतुत्रिंशदतिशयालंकृतगात्राय तच्चरणसरोजाश्रयविशारदे ! देवि! विदलिताशेषशत्रुसमुदये ! पद्मवदने! पद्मे ! सपने हंसपृष्ठाधिरूढे ! फलवरदपाशकाङ्कुशचतुर्भुजे ! देवि! भैरवे ! भैरवरूपावतारे ! तारे ! तारावतारे ! देवि ! रौद्रे ! रौद्रलोचनावतारे ! कालव्यालवेतालकरालककालभूतप्रेतपिशाचयक्षराक्षसगणगन्धर्वकिन्नरोरगेन्द्रग्रहनिग्रहकोद्यतभुजे ! भीमे ! भीमाट्टहासभीषितानन्तबलद्विपञ्चाशत्क्षेत्रपालचण्डचतुरशीतिचेटकोअटविकटसार्द्धद्विकोटिभूतावलिमानमुद्रे भद्रे ! भद्रावतारे! भद्रमूर्ते ! निर्दलिताशेषतन्द्रे ! जय जय जयोद्यते ! देवि! विकटहुंकारविपाटितसप्तपातालच्छदने ! खण्डितचतुःषष्टियोगिनीसुदृढमुद्रातिवर्गे ! नवनागकुण्डअमृतपानोत्साहोच्छेकप्रकम्पिताशेषब्रह्माण्डोदरे ! तत्कालोच्छलितज्वलज्ज्वलित-कलकलितनिखिलसलिलनिधिचलचपलमकरमत्स्यकच्छपप्रभृतिव्याकुलानन्तसत्त्वघोरारवस्फुटद्गगनाभोगभागे! स्फारफुत्कारदारुणत्रिफणाहिविषमविषज्वालानिर्दग्धहिनाहङ्कारे ! देवि ! गुणवति ! पद्मावति ! दुःखसागरोत्तारणि! सर्वदुरितापहारिणि! यमजिह्वाकरालरूपधारिणि! चिन्तितचिन्तामणे! अरुणे! अमरे! अमरावतारे ! अकले ! सकले! निष्कले ! निर्मले ! देवि! अजिते ! अपराजिते ! ए ऐंकारमूर्ते ! स्वर्ग-मर्त्य-पातालविवरवतिनो दुष्टातिदुष्टान् पुंस्त्रीविभेदान् दोषान्
For Private And Personal Use Only