________________
Shri Mahavir Jain Aradhana Kendra
१२
मन्त्रः
www.kobatirth.org
अद्भुतपद्मावतीकल्पे
ऊर्ध्वाधरयुतं जकारसहितं इलं (लं) कारबीजं लिखेदह्रों ग्रामथ हूँ फडग्निपुटके नाम्ना युतं तद्बहिः । संन्यस्तं वसुवायुमण्डलगतं कुण्डेऽथवा पट्टके पश्यन्तं नरमश्वगन्धयवकैर्मन्त्रेण चात्रोटयेत् ॥ ८ ॥
ॐ हूँ सः वं क्षः क्ष्म्लयूँ हों हाँ याँ हुँ फट् ॐ स्व झाँ शाकिनीनां निग्रहं कुरु कुरु हुं फट् ॥ ९ ॥ सत्येवं प्रलयं यान्ति शाकिनीभूतराक्षसाः ।
वरुण कुसुममालाक्षेप एव प्रभेदः । तदनु वधनभेदाद्यत्र कार्य हि कार्य
Acharya Shri Kailassagarsuri Gyanmandir
भूर्जस्थयन्त्रं रक्षेयं हन्ति तां कुङ्कुमादिभिः ॥ १० ॥ पुष्पाणि गुग्गुलं वापि क्रममन्त्रेण मन्त्रिणा |
दोषस्य पुरतः पूर्व वह्निना सम्प्रदर्श्यते ॥ ११ ॥ तत्परिमलमाघ्राय शाकिन्याद्यास्त्र सन्त्यलम् ।
मुक्ता तदेव पात्रं च यान्ति ते दोषसङ्कराः ॥ १२ ॥ ल्वींफट् लींफट् श्रींफट् क्लीफट् झफट् हँफट् भूँफट् स्वाहा | पुष्पमन्त्रः ॥ १३ ॥
झाँ झाँझींझींझीं हं हं हँ हँ हँ रौ रौ रौ सः सः गुग्गुलमन्त्रः ॥ १४ ॥ निखिलमथ विधानं पूर्ववद् दोषपात्रे
[ श्लोकाः ६८
निजकनिजक मन्त्राच्चेति सर्व तथेति ॥ १५ ॥ झैँझैँ झैं । शस्त्रिकाघातः ।
बालाजाल चलसि महिकाल पति गल तोडि, दहि सुहि गांठ बोडि, थां गां था तोडि, जेण समुद्र पगारिआ अगुरु किलकिलाइ उक्खिल्लि हनुमन्त ! प्रचण्ड दांडीक पाणि ! नास्ति दोसु नास्ति दश य दिशि बांधि बांधि आपणा पायतलि घालि हनुमन्त ! प्रचंड दांडीकपाणि ! बांधि बांधि जः जः जः आँ अघोराय नमः रौं फट् स्वाहा । इति बन्धमन्त्रः ।
For Private And Personal Use Only
ॐ ह्रीं छिन्दि छिन्दि भिन्दि भिन्दि माणिभद्र ! चेटकमाकर्षय आकर्षय मारय मारय चूरय चूरय हूँ फट् स्वाहा । दोषपात्रावतार - परविद्याच्छेदनमन्त्रः ।
ॐ नमो भगवते पार्श्वनाथाय पद्मावतीसहिताय धरणोरगेन्द्र नमस्कृताय सर्वोपद्रवविनाशनाय परविद्याच्छेदनाय परमन्त्रप्रणाशनाय सर्वदोषनिर्दलनाय आकाशान् बन्ध बन्ध, पातालान् बन्ध बन्ध, देवान् बन्ध बन्ध, दैत्यान् बन्ध बन्ध, गणान् बन्ध