________________
Shri Mahavir Jain Aradhana Kendra
[ श्लोका ५/१५
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पात्रविधिलक्षणं
चण्डी चण्डीशदंष्ट्राकचसमलसत्क्रूरपाशक्षतारे !
तारे ! तारावतारे ! विदलितदितिजे ! देवि ! पद्मे ! सुपने ! | ह्रीं ऐं क्लीं मन्त्ररूपे ! चलचपलकरे ! शीघ्रमेोहि दुर्गे !
दुः कः स्थातुम तव भवतु वरे ! हुहुकारं वहन्त्याः ॥ ८ ॥ ॐ सकारान् सविन्दौ द्रुतहृतविषमव्याधिबाधातिमुद्रे |
हुँ हुँ हुँ हुँ हुमष्टादशविविधमहादोषमुद्रां प्रहृत्य । श्रीपद्मे ! देवि ! वेगाद् वपुरमलमलं कम्पि कम्पि प्रकम्पे !
ह्रीं ऐं मातः सुरूपे ! परपरमगते ! मेदि मेदि प्रभद्रे ! ॥ ९ ॥ पातालं क्षोभयन्ती धरणितलमलं कम्पयन्ती सुवेगाद्
ब्रह्माण्डं स्फोटयन्ती जलधिजलचरध्वानरुद्रातिभीमम् । भागच्छागच्छ देवि ! द्रुतमतुलगुणे ! गौरि ! दुर्गे ! सुवर्गे ! ।
staria भेदय द्वारा धगधगधमिते सार्द्धरोमत्रिकोटि ॥ १० ॥ अव्यक्त ! व्यक्तरूपे ! परमसुखकरे ! हंसपृष्टाधिरूढे !
सोत्सेके ! निष्कलङ्के ! कलितकलिमले ! ध्वस्तमुद्रेऽस्तद्वे । नित्ये ! ऽनित्ये ! सुरूपे ! कृतसमयमुखे ! भिन्दि भिन्दि प्रभिन्दि
hi दोषान् बन्ध बन्ध प्रवररवपरे ! देवि ! दुष्टान् समस्तान् ॥ ११ ॥ श्रीपद्मे ! देवी ! भीमे ! भवभयदलने ! क्रूरनेत्रे ! सुगात्रे !
सीके ! कामरूपे ! परमतदमने ! रक्तनेत्रे ! त्रिनेत्रे ! | निःशङ्के ! क्रूरजिह्ने ! रररररमते ! ऽटट्टहासे ज्वलन्ती
ॐ ॐ मन्त्राणि दोषे दह दह दहने क्षोभय क्षोभय द्राक् ॥ १२ ॥ रे रे रे रे क्व दोषा डरलकसहजा जाततूर्ण सदूरं
ausisi बाहुदण्डः स्फुरति परमदद्रावणो वः पुरस्तात् । नो चेदुच्चैश्च चञ्चद् ययययययजाकारमुच्चार्य देवी
युष्मानेाररूपा भृतभृकुटिघटा पश्यतैषा क्षणोति ॥ १३ ॥ भो ! भो ! कोटिंगयक्षा शुभविविधमरुद्व्यन्तरोच्छिष्टदैत्या
रक्षश्चण्डालचण्डग्रहगमनपयोभूमिगोत्रादिदेव्यः । दूराद् दूरं प्रदेशं भजत निजममुं बीजमादाय तूर्ण
नो चेत् घृत्खम्भमूर्ध्व झटिति पटुभटा स्थाष्णुमादाय वाध्वम् ॥ १४॥ एकैकं देवि ! बीजं तव मुहुरनयं विघ्नसङ्घातघाति
यो यः सबिन्दुभक्त्या स्मरति करं... सत्रमं व्यक्रमं वा । मातश्चारुच्चवीचीचलदुदधिलसझल्लरी...... पत्रे
स्फूर्जच्छे पाहिदण्डे सससुरमहितः स्वर्णकुम्भातिश्रीः ॥ १५ ॥
For Private And Personal Use Only