________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०
अद्भुतपद्मावतीकल्पे
[ श्लोकाः ५/१६
श्रीमदिन्द्रनन्दिमन्त्रवादिविद्याचक्रवर्तिचूडामणि करी आज्ञा देवि !, गुरु तणी आशा देवि !, परमगुरु तणी आज्ञा देवि !, भट्टारक श्री पार्श्वनाथ करो आशा देवि !, सप्त पाताल फोडिंउ, नव नागकुंडि अमृतपान करी आवियह वेगिइ देवि !, देवि ! स्तम्भनि !, देवि ! मोहिनि !, देवि ! दीपनि !, देवि ! दुष्टशोषकि !, देवि ! दोषनिर्दलनि !, देवि ! द्वादशादित्य करउ तेजु, अगण्यपुण्यदाक्षिण्यनैपुण्यनिधि ! देवि ! अविचलवाचा युधिष्ठिर !, देवि ! जिनशासनोद्धारकि !, देवि ! भट्टारक श्रीपार्श्वनाथ भक्तानुभक्ति !, देवि ! कृपाकारकि !, देवि ! सुस्फुरि !, देवि ! प्रशानिवहिकि, देवि ! ॐ ॐ मन्त्रमूर्ते !, देवि ! पद्मावति !, ध्वनि ध्वनि कंपि कंपि ह्रींकारेण गात्रं चालि चालि, बाहुं चालि चालि, शीर्ष चालि चालि, साङ्गोपाङ्गि हि चालि चालि, कटि कटि कम्पि कम्पि कम्पावय कम्पावय आवेशय आवेशय हसाँ मण्डलमध्ये प्रवेशय प्रवेशय यदिगत इन्द्रान् आणि आणि रुद्रलोकान् आणि आणि पातालात् आणि आणि ह्रीं एँ अहूट कोडि रोमराइ भेदि भेदि ।
तदनु सुरभिपुष्पैरक्षतैः सारधूपै
गुरुमलयजाद्यैर्मध्यमध्यं समन्त्रैः । इति कृतवति पश्चात् पृच्छयते स्वेष्टकार्य
यदपि वदति वाक्यं तद् भवत्येव सत्यम् ॥ १६ ॥
विविधमन्त्रविदः कृतरक्षकाः
प्रविधयति ये किल मन्त्रिणः ।
प्रवरदेव्यवतारविधिक्रमं
भुवि त एव मुदं प्रवहन्त्यलम् ||१७||
Acharya Shri Kailassagarsuri Gyanmandir
इति श्रीश्वेताम्बरचक्रचूडामणिश्रीयशोभद्रोपाध्यायशिष्यचन्द्रप्रकाशितेऽद्भुत पद्मावतीकल्पे पात्रविधिलक्षणं पञ्चमम् ॥ ५ ॥
For Private And Personal Use Only