________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाप्रविधिलक्षणं पञ्चमं प्रकरणम् ॥५॥
श्रवणचरणचक्षुःपाणिनासाप्रशस्तं
द्वितयकुलविशुद्ध षट्कवर्षप्रमाणम् । सुरभिजलपवित्रं श्वेतसद्वस्त्रयुक्तं
कुसुममलयजाद्यैर्भूषि पात्रं प्रशस्तम् ॥ १॥ अतिशयितकुरूपं छिन्नकर्णादिरूपं
कुकुलमधमभावं रूक्षकान्तिप्रभावम् । अरुणगुलिकवस्त्रं गात्रदेशाङ्कसंस्थं
भवति हि तदपात्रं मण्डले दुष्टपात्रम् ॥ २ ॥ मलयजरसलिप्ते शुद्धपात्रस्य भाले
वदनपरिधि युक्त्या 'तत्त्वरेखात्रियुक्ते । चरण युगलकाधो न्यस्यते तस्य यन्त्रं
- विमलखटिकयैतत् सद्गुरुद्दिष्टयुक्त्या ॥ ३ ॥ 'त्रिवलितमदनान्तोऽधोमुखेन्दुप्रखण्ड
विवरविहिततत्त्वं दिक्षु न्यस्तं तदेव । इति कृतवति पश्चान्नागवल्लीदलान्त
लिखितविमलचूर्णाप्रयादिमन्त्रेण युक्तम् ॥ ४ ॥ शुभसुरभितपूगं दीयते तस्य मन्त्रात्
तदनु जलशभास्यं मण्डलस्याग्रतःस्थम् । स्तुतिरचितसमूहैर्वर्ण्यते तत्र देवी
विहितविशदमुद्रा मन्त्रिणोच्चैर्यथावत् ॥ ५ ॥ जैने पद्मावतीति त्वमशुभदलना त्वं च गौरीति शैवे
तारा बौद्धागमे त्वं प्रकृतिरिति मता देवि ! साङ्खयागमे त्वम् । गायत्री भट्टमार्गे त्वमसि च विमले कौलिके त्वं च वजा
व्याप्तं विश्वं त्वयेति स्फुरदुरुयशसे मेऽस्तु पझे! नमस्ते ॥६॥ पातालं हुंकृतेन प्रबलबलयुजा देवि ! भित्त्वाशु पीत्वा
पीयूषं सप्तसतिप्रभवकरखरं क्ष्मातलं चेत्यमानः । ७० औं क्रॉ मन्त्रमूर्ते ! कुरु झटिति महाक्षुब्धदृप्तारिचक्रे !
सद्यः पात्रं सशोभं चटुलकरशिर:केशपाशप्रचण्डे ॥ ७ ॥ १ तत्त्वं ह्रीकारः । २ मदनः क्लीकारः।
For Private And Personal Use Only