SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 A DESCRIPTIVE CATALOGUE OF नानध्याये जपेद्विद्वान् रौद्रान्मन्त्रेतरांस्तथा । पौरुषं पावमानं च गृहीतनियमाढते । सूतसंहितायां शिवेन विष्णुं प्रत्युक्तम् । यः पुमान् शतरुद्रीयं जपति श्रद्धया सह । दिने दिने महाविष्णो मरणादूर्ध्वमैश्वरम् ।। ज्ञानं लब्ध्वा स विज्ञानात्स याति परमां गतिम् । यश्श्रद्धया युतो नित्यं शतरुद्रयिमभ्यसेत् ॥ अग्निदाहात्सुरापानादकता(त्या)चरणात्तथा । मुच्यते ब्रह्महत्याया इति कैवल्यशाविनः ॥ शतशारवागात साक्षाच्छतरुद्रीयमुच्यते । तस्मात्तजपमात्रेण सर्वपापैः प्रमुच्यते ॥ चमकं च जपेद्विद्वान् सर्वपापप्रशान्तये । सहस्त्रशीर्षसूक्तं च शिवसङ्कल्पमेव च ॥ जपेत् पञ्चाक्षरी चैव सतारं तारणक्षमम् । त्रिसप्तकुलमुहृत्य शिवलोके महीयते ।। गृहस्थैश्च वनस्थैश्च तथा वै ब्रह्मचारिभिः । शतरुद्रीयसंज्ञस्तु मन्त्रो जप्यो महत्तरः ।। रुद्रनापी विमुच्येत महापातकपञ्जरात् । सम्यगृज्ञानं च लभते तेन मुच्येत बन्धनात् ।। अनेन सदृशं नित्यं नास्ति जप्यं श्रुतौ स्मृतम् । एषा पञ्चाक्षरी विद्या शतरुद्रीयमध्यगा ॥ पञ्चाक्षरे महादेवः सर्वदा सुप्रतिष्ठितः । महादेवस्य सान्निध्याद्व्यष्टिभूताश्च देवताः ॥ For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy