SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 187 शब्दं वेदात्मानं ब्रह्मणे कल्पादौ ददातीति रुद्रः । मन्यवे मन्युः क्रोधः क्रोधात्मिका तव शक्तिः शान्तरूपा भवतु ॥ ध्यानम् । आकर्णकृष्टे धनुषि ज्वलन्ती दैवीमिधू भास्वति सन्दधानम् । ध्यायेन्महेशं महनीयवेषं देव्या युतं योगतनुं युवानम् ।। End: एकरात्रमुपवासं कृत्वा एकरात्रज पतस्सिद्धो भवति । यं यं कामं प्रार्थयते व्यहं जप्वा तं तं लभत एकं च यजुस्त्रयं समन्वं व्यस्तञ्च जपेद्यथाकामफलदं पुरश्चर्यानन्तरं यथाकच्छ्वयं जरित्वा एकादशसहस्रं जपः एतत्सर्वं पश्चिमद्वारे शिवालये कर्तव्यम् । ध्यानम् । षाधिरूढं देवेशं सर्वलोकैककारणम् । ध्यायेद्ब्रह्मादिभिः स्तुत्यं पार्वतीसहितं शिवम् ।। जपमात्रेण सर्वसिद्धिर्भवति । त्रिषवणस्नायी जपित्वा पञ्चपातकात् पूतो भवति । Colophon: इति विद्यारण्यविरचिते यजुर्वेदभाष्ये श्रीरुद्र एकादशोऽनु. वाकः ॥ यावज्जीवं प्रणवमथवावर्तयेद्रुद्रियं वा याजुर्वेदं वसतिमथवा वारणस्यां विदध्यात् । त्यक्त्वा लज्जां कलिमलकुलच्छेदकानीरयेद्वा विष्णो मान्यनिशमथष्वा मुक्तिरेषा चतुर्धा ।। चतुर्णामपि वेदानां शतरुद्रीयमुत्तमम् । एकादशानुवाकानामष्टमं चेष्टदायकम् ॥ चत्वारिंशन्मनूनान्तु षण्मन्त्रास्सिद्धिदायकाः । तन्मध्ये जीवरत्नं स्यात् शिव इत्यक्षरद्वयम् ॥ For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy