SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. Acharya Shri Kailassagarsuri Gyanmandir सर्वान्मन्त्रान् परित्यज्य यश्च रुद्रान् नपेत् सदा । अनेनैव च देहेन रुद्रस्सजायते ध्रुवन् ॥ जयेनानेन विप्रेन्द्रा नृपाश्रान्ये द्विजातयः । हित्वैव सकलं पापं गताश्शिवपुरं पुरा || नमकं चमकं चैव पुरुषसूक्तं तथैव च । नित्यं त्रयं प्रयुञ्जानो ब्रह्मभूयाय कल्पते ॥ यश्च रुद्रान् जपेन्नित्यं प्रथमोत्तमसंज्ञिकौ । आपस्तम्बस्य वचनात्स मुक्तो नात्र संशयः ॥ नमकं चमकं चैव जपन् स पुरुषः सदा । प्रविशेत् समहादेवो गृहं गृहपतिर्यथा ॥ अस्मदिग्धशरीरस्तु अस्नशायी जितेन्द्रियः । सततं रुद्रनापी च परां मुक्तिमवाप्नुयात् ॥ बावीये । रोगवान् परोदं परेत्य रुद्रां (द्रं) जपंश्च नित्ययज्ञः संयुक्तः कल्नः ॥ शतं रुद्रा देवता यस्येति शतरुद्रीयमित्युच्यते । अनया रुद्रोपनिषदा ब्रह्मविद्या प्रतिपाद्यते । ब्रह्मणस्त्रीणि रूपाणि सन्ति । एकं कार्यरूप । इतरत् पुरुषाख्यसृष्टिस्थितिसंहारकर्तृत्वं] रूपम् । अन्यत (परम ) । सूर्यष्टकमधिष्ठाय विभ चराचरम् । आत्मत्रयमधिष्ठाय वृष्ट्यादीनि करोति यः ॥ 185 For Private and Personal Use Only तस्य देवस्य तनुवौ द्वौ घोरान्या शिवान्येति । शिवेति शक्तिस्तवृंदा तस्य सहचारिणी । तस्य संहारकर्तृप्रकृतयो देवस्य घोरास्तनवः । तासु भयशङ्का । तस्मात् प्रथमेनानुवाकेन तादृशं देवस्योपसंहारकं नम इत्यादिभिर्नमस्कृत्य प्रसादयति । यैवास्य घोरा तनूः तां तेन शमयतीति । अवसानुपसंहार्य द्वितीयप्रभृतिभिरष्टाभिरनुवाकैश्वरूपेण स्तुतिनम I 26
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy