SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 117 सूर्याय स्वाहेति सर्वभूताधिपतये स्वाहा किरणपाणये स्वाहेश्वराय खाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिर्तुत्वाथ साम गायत् ।। 19 ।। तृतीयो ऽध्यायः ॥ षड्विंशस्समाप्तः ॥ आहत्य अध्यायाः ३ ख - 48 (अथ सामविधानम् pp. 305-334.) ब्रह्म ह वा इदमग्र आसीत्तस्य तेजोरस्योऽत्यरिच्यत स ब्रह्मा समभवत् स तूष्णीं मनसाऽध्यायत् । तस्य यन्मन आसीत् । स प्रजापतिरभवत् ब्रह्मचारिणे समावर्तमानायाख्यायोपाध्यायाय ग्रामपरं सहस्रं श्वेतं चाश्वं प्रदायानुज्ञातो वा यं कामं कामयते तमामोति तमामोति । तृतीयः प्रपाठकः ॥ सामविधानस्य वण्डाः 25. (अथायब्राह्मणम् pp. 335-355.) अथ खल्वयमार्षप्रदेशो भवत्यूषीणां नामधेयगोत्रोपधारणं स्वयं यशस्यं धन्यं पुण्यं पौत्र्यं पशव्यं ब्रह्मवर्चस्यं स्मार्तमायुष्यं * * महानाम्न्यः प्रजापतेर्वा विष्णोर्वा विश्वामित्रस्य वा सीमा व मण्या वाध्वरमा वा शक्वर्यो वा शक्कों वा ॥ 2 शुक्रियं समाप्तम् ॥ आर्षेयं च समाप्तम् ॥ आहत्य वण्डाः ॥ 81 ॥ (अथ संहितोपनिषद्ब्राह्मणप्रारम्भः pp. 355-359.) अथातस्संहितोपनिषदो व्याख्यास्यामः । सर्वपरीक्षा देवसंहिता भवति। सर्वप्रत्यक्षासुरसंहिता भवति। परोक्षप्रत्यक्षा ऋषिसंहिता भवति। For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy