SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 A DESCRIPTIVE CATALOGUE OF . . The above eight Brähmaņas are referred to in a passage occurring in the beginning of the commentary of Sāyaṇācārya on the Vamsa Brāhmana. Vide. No. 66. The Praudha Brāhmaṇa consists of twenty-five Prapāthakas ; the Sadvimsa, five; the Simavidhana, five; the Arseya, three ; the Dēvatādhyāya, five ; the Chãndõgya, ten; th Samhitöpanişad, five; and the Vamsi consists of two Patalas the first of which is divided into six and the second into three Khandas. Beginning: (अथ महाब्राह्मणम् or प्रौढब्राह्मणम् pp. 1-270.) हरिः ओम् । महन्मे वोचो भर्गों मे वोचो यशो मे वोचरस्तोमम्मे वोचो भुक्तिम्मे वोचस्तर्वम्मे वोचस्तम्मावतु तन्मा विशतु तेन भुक्षिपीय देवो देवमेतु सोमस्सोममेत्सृत्य)तस्य पथा विहाय दौषत्यं बद्वानामासि स्रुतिस्तोमसरणीः सोमङ्गमेयं पितरो भूः पितरो भूः पितरो भूः ॥ End: ___य एतदुपयन्ति तदेत विश्वमृजां सहस्त्रसंवत्सरमेन वै विश्वसृजस्सर्वामृद्धिमार्बुवन् सर्वामृद्धिमृध्रुवन्ति य एतदुपयन्ति ॥ ५ ॥ तृतीयो ऽध्यायः ॥ सत्राणि।सत्रम् अध्यायाः ३ खण्ड 66।(प्रथमतो दशानामध्यायानां) व • 112 । द्वादशाहम् ख - 60 । एकाहम ख 60 । अहीनम् स्व . 62 । सत्रम् ख- 66 । (आहत्य महाब्राह्मणरवण्डाः ) - 350 ॥ समाप्तं महाब्राह्मणम् ॥ The transcription was completed by Venkatasubban, son of Veikatapati, on the 15th of Paiguni in the year Srimukha. ____ (अथ षड्विंशब्राह्मणप्रारम्भः pp. 270-305.) ब्रह्म च वा इदमग्रे सुब्रह्म चास्तां ततस्सुब्रह्मोदकामदथ ह देवा पज्ञेन ब्रह्म पर्यगृह्णत!ग्निर्वै ब्रह्मासावादित्यः For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy