SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 111 A DESCRIPTIVE CATALOGUE OF गृणाना जमदग्निनेऽति च हि (वत्) भवति हव्यदातये हव्यानां देवेभ्यो दानाय यजमानैः स्तूयमानः अथवा हव्यदातिर्यजमानः हव्यानि देवेभ्यो ददातीति तदर्थं गृणानस्स्तुवन्देवानिति होता गृहीत उक्थ्य इति छन्दोऽन्तरं नात्ययमुपसर्गों व्यवहितेनापि सत्सीत्याख्यातेन सम्बन्धनीयः । व्यवहिताश्चेति छन्दसि व्यवहितानामप्युपसर्गाणां धातुसम्बन्धस्मरणानिषत्सि निषीदत्सीति लेडन्तं लिङथै लेडिति लेट् च । उपविश बर्हिषिस्तिस्रो(?)होता सत् ह्वयतेर्धातोहोंता ऐतरेयब्राह्मणेन च जुहोतेत्याशङ्गयावाहनादोतेति होतृशब्दनिर्वचनं कृतम् । तदा बहु यदन्यो जुहोति । अथ यो न ह यजति च तस्मात्तं होतेत्याचक्षते इति यद्वा वस्तत्र यथाभाजनं देवता अमुमावहत्यायात तदेव होतुः होतृत्वमिति । अग्नेस्तु स्वयमावहनादोतृत्वमिति ॥ End : एवं हि त्वं हे इन्द्र परमेश्वर एवं हि त्वं हे पूषन् पोषक विश्वस्येति ॥ एवं हि भवथ हे देवा इति सर्वदेवानां बलरूपाणां स्थानादिन्द्रस्संबोध्यत इति ॥ Colophon: इति श्रीभरतस्वामी महानानीर्यथामति । व्याख्यत् स्वलितमस्यात्र क्षमतां वलत्रहा । इति श्रीभरतस्वामिनः कृतौ सामवेदभाष्ये महानाम्नीविवरणम् । लिरिवतं पुस्तकमिदं सुब्रह्मण्यविपश्चिता । भवनामसंवत्सरभाद्रपदमासे शुकपक्षकादश्यां लिरिवत्वा समाप्ति गता ॥ For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy