SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TIIE SANSKRIT MANUSCRIPTS. 113 ब्राह्मणे(णानि)न दृश्यन्ने मन्त्राणां संहिताभुवाम् । सानां तु बाह्मणव्याख्या समये तावि(कापि)वक्ष्यते ॥ यस्मिन् त्रय्यन्तऋचां यासामृषयः क्वापि के च न । वामदेव ऋषिस्तासां ज्ञेय इत्याह शौनकः ॥ आग्नेयमाद्यं पर्वेन्द्री पावमानी ततः परे । त्रिपर्वा सामवेदस्य संहितैवमधीयते ॥ आदौ गायत्र्य आग्नेये चतुस्त्रिशढचो ऽत्र तु । उदित्यमित्यप्तौ सौरिः शन्नो देवीरपां स्तुतिः ।। आद्ये वण्डे तृतीयाया मेधातिथिक्रषिस्स्मृतः । प्रेष्ठं व उशना काव्यस्त्वदितिस्त्वन्न इत्यूचः ।। आ ते वत्स ऋषिर्वत्सो वामदेवेक्षितान्तिमा । भरद्वाजेक्षिताश्शिष्टाः पञ्चानेरथ निर्वचः ।। अङ्गे ऽस्ति प्रत्ययो लोपो नकारस्येति शाब्दिकाः । सर्वगस्सर्वविद्यो ऽग्निः गत्यर्थो हि गतिक्रिया ॥ अग्रस्थानयनाद्वह्निः स्तोत्रं नाग्रं नयेदिति । नीयते वाग्रस्तोत्राणां तावत्पावमानव्यतिरिक्तानां प्रथममाज्यमानेयं शस्त्राणां च प्रथममाज्यमाग्निष्टोमाख्यमाग्नेयं प्रातस्सवनच्छन्दसां मुख्य गायत्रं संस्थानां च प्रथममग्निष्टोमाख्यानेयीत्येवं बहुप्रकारमग्रेरनुग्रहार्थम् ॥ अग्ने आयाहि वीतये गृणानो हव्यदातये निहोता सत्सि बर्हिषि ।। हे अग्ने आयाह्यागच्छ देवतात्मना (वीतये अशना) य हविषां वी गतिव्याप्तिप्रजनकान्त्यशनरवादनेषु गृणानः स्तूयमानः गृणाते वकर्मणोरित्य त्मनेपदम् । यस्थानेऽग्न(शानच् )प्रत्ययो(सत्य पः)छान्दसा(सः) 17 For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy