SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 A DESCRIPTIVE CATALOGUE OF Beginning : शुक्लाम्बरधरं विणुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥ भारद्वाजान्वयोद्भूतान यतीन्द्राङ्यब्जषट्पदान् । श्रीशपादैकनिरतानाचार्यानाश्रये सदा ॥ वागर्योभयरूपेणैकस(ण काश)मानं परेश्वरन् । वन्दे पुरुषमृकसंज्ञमृक्तामभ्यामभिष्ट तम् ।। नत्वा नारायणं देवं तत्प्रसादाप्तधीगुणः । सानां श्रीभरतस्वामी काश्यपो ह्य(व्याकरोद(त्यू)चः ।। स ब्राह्मणरहस्यानां व्याख्याता वेदसंहितान् । सौम्यश्रीभर तस्वामी व्याचष्टे सामसंहितान् ।। कोसलाधीश्वरे पृथ्वी रामनाथे प्रशासति । व्याख्या कोयं क्षेमेण श्रीरङ्गे वसता मया ॥ श्रवणेन(नानु)गृह्णन्तु सन्तुस्था(नस्तां) वीतमत्सराः । अपश्यन्तस्सतो दोषानुत्पश्यन्तः सतो गुणान् ।। मन्त्रैस्तद्ब्राह्मणायच्छन्दोदैवाव(विद् द्विजः । अर्थज्ञश्चाश्नो भद्रं यतो ज्ञेपान्यमून्यतः ॥ तथा हि भूपते । यो ह वा अविदिताःयच्छन्दोदैवाब्राह्मणेन मन्त्रेणेत्या रम्य तस्मादेवानि मन्त्रे मन्त्रे विद्यादित्युक्तम् ॥ तथा च मन्त्रातः-स्थाणुरयं भारवाहः किलाभूदधीत्य वेदान्न वि. जानाति योऽर्थ । योऽर्थवित्तकलं भद्रमश्नो स नाकमेति ज्ञानविधूतपाप्मा।। यदधीतमविज्ञातं निगदेनैव शब्द्यो । अनग्नाविव शुष्कैधो न तज्वलति कर्हि चित् ।। For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy