SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 217 परप्राप्तिहेतुत्वेन तद्विभूत्यात्मकमानन्दं ब्रह्म वेद्यं प्रतिज्ञाय तत्वरूपं तदुपासनासिद्धयश्चोक्ताः । इदानीं तस्यात्मनः परमविभूतिस्थानीयस्य कीदृशो विजृम्भणप्रकार इत्याकाङ्कायां तमेवात्मानमधिकृत्योच्यते अम्भस्यपार इत्यादि। अयं स्वगुणैः प्रकृत्यैकान्त्यैः कदाचिद्वर्ण्यते। परगुणेन कदाचित्तदभेदात्। त्रैष्टुभस्सर्वोऽनुवाकः। विशेषो वक्ष्यते। अम्भसि तोये अपारे पाररहिते अधस्तात् भुवनस्य मध्ये प्रपञ्चस्य मध्यावकाशे नाकस्य वर्गस्य पृष्ठे उपरि एवं सर्वेष्ववकाशेषु समनुप्रविष्टस्समन्तादनुक्रमेण प्रविश्य स्थितः कारणत्वान्मृदिव घटादिषु महतो महीयान् यन्नाम किञ्चिन्महत ततोऽपि महीयान्महत्तरः ॥ यद्वा अम्भस्यपारे महाप्रलयावस्थायां भुवनस्य मध्ये प्रपञ्चावस्थायां नाकस्य पृष्ठे अपवर्गावस्थायां सर्वदा सन्नि हितः ॥ Colophon :- इत्यारुणे तैत्तिरीयोपनिषदि द्वितीयप्रश्ने याज्ञिकीषूपनिषत्सु चतुष्पष्टितमोऽनुवाकः । समाप्तश्च षष्ठः प्रपाठकः ॥ सप्तमप्रपाठकः । अथ शौक्रियं काण्डमारभ्यते । आरण्यकत्वादस्मिन् प्रदेशे मन्त्रब्राह्मणयोरानातं सोमाणेयमत्रादौ शान्तिमुपयन्ति नमो वाच इति । नमो वाचे वेदात्मिकायै मन्त्रात्मने ब्राह्मणात्मने च या चास्माभिरुदिता उक्ता अधीता या चानधीता तस्यै सर्वस्यै वाचे नमः । . . . . Colophon :- इत्यारुणे सप्तमप्रपाठके एकचत्वारिंशोऽनुवाकः ॥ सम्पूर्णश्चायं प्रपाठकः ॥ 30 For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy