SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 रभ्यते । परस्न श्रेयतस्तमीपे निषीदन्तीति उपनिषदः परप्राप्तिहेतवो विद्याः । ताश्च तिस्रो भवन्ति । साहित्यः याज्ञिक्यो वारुण्यश्वेति । अधिलोकमित्यादिपञ्चमहासहिता भावनारसाहित्यः शन्नो मित्र इत्यारभ्य द्वादशानुवाकाः । एतत्काण्डसमाननामानः काण्डदेवता आप सांहित्य उपनिषद उच्यन्ते । सहनाववत्वित्याद्यास्त्रयोऽनुवाका वारुण्य उपनिषदः वरुणनाना ऋषिणा स्वपुत्रं प्रति प्रोक्ताः । देवताश्च तत्सनाम्न्यः । अम्भस्यपार इत्यारभ्य समस्तः प्रश्नो याज्ञिक्य उपनिषदः यज्ञनाम्ना भगवता नारायणेन दृष्टाः । पूर्ववत्तत्सनाग्न्यो देवताः । तत्र ब्रह्माध्येष्यमाणः प्रथमन्तप्रत्यूहशान्ति प्रार्थयने शन्न इति । समस्तोऽयमनुवाको मन्त्रः । मित्राव प्रसिद्ध । शं सुखं तस्य हेतुर्मित्रः नोऽस्माकमाचार्यस्य ब्रह्मचारिणाच भवतु । वरुणच सुखहेनुर्भवतु । अविनेनाध्यवन सम्पत्तिस्सुखम् । अत्र मित्रोऽहरजनयद्वरुणो रात्रिमिति ताभ्यां तत्कार्यवोरहोरात्रयोसुखं प्रार्थयते । A DESCRIPTIVE CATALOGUE OF Colophon :- इति भट्टभास्कर विरचिते ज्ञानयज्ञाख्ये यजुरुपनीपत्राप्ये प्रथमप्रपाठके पञ्चदशो ऽनुवाकः । आरुणे पञ्चमप्रपाठकश्च सम्पूर्णः ॥ षष्ठप्रश्नः । अथ पुरुषसंस्कारार्था आचमनादिमन्त्राः अग्रिहोत्रादिश्रौतोपकरणतयास्मिन् प्रपाठके समानाताः । एषां लिङ्गादिना विनियोगोऽन्वेष्यः । एषां सूक्तक्रमेण विधिरिति न्यायेन कल्प्यो विधिः । अयं समस्त प्रश्नो याज्ञिक्यउपनिषद उच्यन्ते यज्ञात्मना भगवता नारायणेन दृष्टत्वात् । नारायणप्रतिपादकत्वात् देवताश्च तन्नाम्न्यः । तत्र प्रथमानुवाके अध्यात्मविषय मन्त्रा एव विनियुज्यन्ते । तत्र वारुणीषूपनिषत्सु ब्रह्मविदामोति परमिति For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy