SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. * Acharya Shri Kailassagarsuri Gyanmandir ८. 1 व्याख्यास्यामः । प्राजापत्यं काण्डम् । तहि निमन्त्रिभिर्दहन्ति यज्ञपात्रैश्रेयपि विनियोगः । तत्र प्रेाहवनीने जुदा जुहोति परेबुवांसमिति । परेयुवांसम् । उकारश्छान्दसः । बह्वचाः परेयिवांस मित्येव पठन्ति । प्राणिनां शुभाशुभनिरीक्षणार्थं तत इतो गच्छन्तन् । कामान् (काः) प्रति । प्रवतो महीनु प्रवते (अनुः प्रते) रथे । प्रकृष्टार्थवृतेः प्रशब्दाच्छन्दति धात्वर्थ इति वरिः । शतं चै] तं( चंनन्) स्त्रीलिङ्गन्। प्रकृटा मनुष्यजातिः धर्मादिसतपुरुपार्यसंबन्ध तत्प्रकर्षः । प्रवत इति चोपलक्षणन् । उद्यतो निवत इत्यपि द्रष्टव्यम्। उद्गा(ग) ता देवजातिः । महीः भौतिका मनुष्यजातीः प्रति परेयुवांसं ताभ्य एव च बहुभ्यः पन्थां पन्यानं अनपस्पशान । अनोरुकारस्य अकारश्छान्दतः । उकारमेव बह्वचाः पठन्ति । स्पशक्तिर्ज्ञानार्थ: स्पशा इति चरा उच्यन्ते । चरा ज्ञातारः परवृत्तान्तानान् । तस्य शानचि शपः श्री द्विर्वचनम् । आनुपूर्व्येण जानन्तः अयमस्य मार्गोऽयमस्य मार्ग इति । ८ 215 Colophon :- इति चतुर्थप्रपाठके द्वादशो ऽनुवाकः पूर्णः ॥ पञ्चमप्रश्नः । I अथ रहस्यविद्या प्रस्तूयते । ब्रह्मज्ञानं प्रधानमत्रोपदिश्यते । सर्वकामा-वाप्तिरपवर्गश्च फलं सोऽे सर्वान् कामान् सहेति श्रवणात् । परार्थवात फलश्रुतिरर्थवाद इति चेन्न परार्थत्वाभावात् । नन्विदमस्ति आत्मावारे द्रष्टव्य इत्यादि । तत्रेयं स्तुतिः फलस्य विधायिका स्यात् । प्रकरणाभावे कथमस्यास्तादर्थमिति चेन्न । सर्ववेदान्तप्रत्ययानामकविद्यात् 1 For Private and Personal Use Only * युक्तानान्तु उपसंहृतसर्वार्थानां न द्रष्टृद्रष्टव्यदर्शनविभागोन्मेषः । तस्मासतच्चिदानन्दात्मनो ब्रह्मण उपनिषद्य एव सिद्धिरित्यौपनिषदं काण्डमा
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy