SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 ष्टवान् । तस्य यागस्य चित्तिस्स्रुक् । सिसृक्षोर्या बुद्धिः सृष्टिसङ्कल्पात्मका सा चित्तिः । सास्य यागस्य सुग्बभूव सर्वमूलत्वात् । सा सर्वयज्ञसाधनस्रुग्भावेन निरूप्यते । यथा जुह्वा विना यागो न निर्वर्तयितुं शक्यते एवं चित्यापि विना न शक्यते जगत्त्रष्टुम् । सैव स्रुक्कार्यमकरोदित्यर्थः । चित्तमाज्यमिति सर्वचेत्राश्रयः महान् चित्तन्तदेवाज्यं प्रधानोपकरणत्वात् चित्तिस्तु स्थिरत्वञ्च । A DESCRIPTIVE CATALOGUE OF Colophon :-इति भट्टभास्कर मिश्रभाषिते ज्ञानयज्ञाख्ये आरण्यक - तन्त्रे तृतीयप्रपाठकस्सम्पूर्णः ॥ No. 182. कृष्णयजुर्वेदारण्यकभाव्यम्. KRSNAYAJURVĒDĀRANYAKABHASYAM. Substance, paper. Size, 13 x 8 inches. Pages, 161 Lines, 27 on a page. Character, Grantha. Condition, good. Appearance, new. Contains the commentary of Bhattabhaskara on five Prasnas, 4 to 8, viz., (4) परेयुवांसं, (5) शं नो मित्रः, (6) अम्भस्य पारे, (7) युञ्जने मनः (8) देवा वैसत्रं. The three Prasnas - शीक्षावल्ली, आनन्दवल्ली and भृगुवल्ली- |-are constituted into one Prasna. The commentary on the 7th Prapathaka is not attributed to Bhaṭṭabhaskara, that on the 8th being attributed to Varadarajā. चतुर्थः प्रश्नः । प्रवक्ता भगवता पुरुषेण कर्तव्यानि दर्शपूर्णमासादीनि संवत्सरपर्यन्तानि कर्माणि समन्त्रब्राह्मणानि विहितानि व्याख्यातानि चास्माभिः । इदानीं मृतस्य संस्काराख्यः पितृमेधाख्यः प्रस्तूयते । स एष यज्ञायुधी यजमानो ह वै सुवर्ग लोकमेतीति श्रुतेः एतस्यापि संस्कारः श्रौत इष्यते । प्रत्येकं पुरुषस्य पावन इति च स्मृतिः । अत्र पैतृनेधिकान् मन्यान For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy