SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org * THE SANSKRIT MANUSCRIPTS. 213 यजेरन्प्रत्यय औणादिकः । कचिदाहुः यजनीया देवता यजत्राः इत्यामन्त्र्यन्त इति । तेषामामन्त्रितनिघातन भवितव्यम् । व्यत्ययेन वा निघाताभावः । बह्वचास्तु सर्वानुदात्तत्वमेवेच्छन्ति । Acharya Shri Kailassagarsuri Gyanmandir Colophon :- इति भट्टभास्करमिश्रविरचिते ज्ञानयज्ञाख्ये आरण्यक - तन्त्र आरुणकेतुके प्रश्ने द्वात्रिंशोऽनुवाकः ॥ प्रश्नश्च समाप्तः ॥ द्वितीयप्रश्नः ॥ अथ स्वाध्याय ब्राह्मणं काण्डं काठके पठितो विधिः । काठकशेषमारभ्यते । ऋषिर्ब्रह्मा स्वयंभूर्नाम । तत्र स्वाध्यायोऽध्येतव्य इत्यादी यज्ञोपवीतविधानार्थो ऽयमनुवाकः । एरेनैव सिद्धे निवीनं मनुप्याणामित्यादिविधानं तद्वेषे श्रौतप्रायश्चित्तार्थम् । सह वा इति । सह वै यज्ञौ ततावारब्धावास्तां देवानामसुराणाञ्च वयं स्वर्गलोकं स्वामित्वेने (नै)प्याम इति यदा देवानां प्रवृत्तिरासीत् तदा असुराणामपि वयं स्वर्गलोक मेप्याम इत्यासीत् ॥ एवमन्योन्याभिभवेनैव यज्ञौ युगपदास्ताम् ॥ * Colophon :- इति भट्टारकर मिश्रभाषिते ज्ञानयज्ञाख्ये आरण्यतन्त्रे स्वाध्यायब्राह्मणन्नाम द्वितीयः प्रपाठकरसंपूर्णः ॥ तृतीयप्रश्नः ॥ अथ चातुर्होत्र मनिमधिकृत्याच्यते । तत्राग्रेण दर्भस्तम्बं दशहोतारमुदमुपदधाति । चित्तिः स्रुगित्यादिदशभिर्मन्त्रैः दशेष्टका उपदधाति । ब्रह्मवै चतुर इति काठके ब्राह्मणभान्नातम् । अत्र मन्त्रा आम्रयन्ते । सर्वत्रेष्टकाः स्तूयसे || चित्तिः स्रुक तथा देवयेत्युपधानक्रमः । आदौ मिसृशुः प्रजापतिः सृष्ट्यर्थं केनचिद्य गिनाध्यात्मिकेने For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy