SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 218 www.kobatirth.org · A DESCRIPTIVE CATALOGUE OF अथ प्रवर्ग्यब्राह्मणम् । प्रवर्ग्यस्य पुराकल्पः देवा इत्यादि । देवाः पुर सत्रमासत ऋद्धिपरिमितं कालं यावत् फलर्द्धिर्भवति तावन्तं कालं यशःकामा वीर्य कामाः । तेऽन्योन्यमब्रुवन् नोऽस्माकं मध्ये यं प्रथमं यश ऋच्छात् प्राप्नुयात् तदीयं यशः सर्वेषां नो ऽस्माकं सत्रिणां सह भवेदिति ॥ * Acharya Shri Kailassagarsuri Gyanmandir * End: इयं वाक् द्वादशाहे द्वादशधा प्रजापतिकृतः । अवकाशमन्त्रभ्य एष आदित्यः प्रजा प्रथमे ऽहनि व (प्र) व्रज्यते । तेन सविता भूत्वा यजमानस्सर्वान् कामान् प्राप्नोति । एतेनोत्तरे व्याख्याताः । तस्मादितो लोकात्पराङ्गच्छन् अमून् स्वर्गादीन् तापान् गच्छति अमुतो लोकादिमान् सर्वत आदित्यात्मा तपत्येव आदित्यो भवतीत्यर्थः ॥ R Colophon :–इत्यारुणे अष्ठमप्रपाठके एकादशोऽनुवाकः ॥ सम्पूर्णश्र प्रपाठकः इति वरदराजकृते आरण्यकभाष्ये प्रवर्ग्यब्राह्मणं समाप्तम् || व्यलीलिखदिमं भाप्यं याजुषं याजुषस्सुधीः । नावल्पाक्कनिवासाढ्यः ससूनुर्देशिकाह्वयः ॥ No. 183 कृष्णयजुर्वेदारण्यकभाष्यम्. KRSNAYAJURVĒDĀRAṆYAKABHAṢYAM. Substance, palm-leaf. Size, 18 x 12 inches. Pages, 250. Lines, 10 on a page. Character, Grantha. Condition, much injured. Appearance, old. Complete. For Private and Personal Use Only The commentary is by Bhattabhaskara and is called Jñāuayajña. The arrangement and numbering of the Prasnas is similar to what is found in No. 168. As a number of leaves are wanting
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy