SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. तस्मात्कारणाद्दुत्वं सम्प्रतिष्ठयोस्त्विति हेत्वोपादयोरेवोपरिष्टादूर्द्ध प्रजननं प्रजोत्पादकमिन्द्रियं दधाति तच्च प्रजाप्त्यै प्रजोत्पादन. य सम्पद्य वेदनं प्रशंसति प्रजापते प्रजया पशुभिर्य एवं वेदेति ॥ इति त्रयोदशाध्याये एकादशः खण्डः ॥ No. 36. ऋग्वेद ब्राह्मणभाष्यम्. RGVEDA-BRĀHMANABHĀSYAM. Acharya Shri Kailassagarsuri Gyanmandir Substance, paper. Size, 1223 X 8 inches. Pages, 328. Lines, 24 on a page. Character, Telugu. Appearance, new. In good condi tion. 67 The commentary of Sayanacarya on the sixth, seventh and cighth Pañcikās, 2.e, from the 26th to the 40th Adhyāya of Rgvedabrāhmaṇa, also called Aitareyabrāhmaṇa. Begins on fol. 290a. For the list of other works in the codex vide No. 33. · Beginning: अथाग्निहोत्रं पयसः प्रशंसा तद्दोहनापत्तिविनिष्कृतिश्च । तस्य प्रशंसाप्युदिते च होमो ब्रह्मत्विजो व्याहतयोऽप्यधीताः ॥ ब्रह्मणः कर्तव्यविधानेन ग्रावस्तुद्बुद्धिस्थः तस्याग्निष्टोमे कर्तव्यं विधातुमुपाख्यानमाह । चरौ सत्रं निषेदु देवा हवै सर्व स्ते ह पाप्मानं नाप नरे · For Private and Personal Use Only End : अपिह यद्यस्याश्ममूर्धा द्विषन्भवति क्षिप्रं हैवैनं स्तृणुते ॥ अस्य राज्ञः अनुष्ठातुर्द्विषन् शत्रुर्यद्यश्ममूर्धा पाषाणशिरस्को भवति अतिप्रबल इत्यर्थः । तथाप्ययं कर्मविशेषः शीघ्रमेव एनं शत्रुं सृणुते हिनस्ति || अभ्यासो ऽध्यायः समाप्तः ॥
SR No.020674
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 01
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1901
Total Pages118
LanguageEnglish
ClassificationCatalogue
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy