SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 A DESCRIPTIVE CATALOGUE OF समाप्तश्चाध्यायः । पर्यग्नयादेविशेषांश्च स्तोकस्वाहाकृतीरपि । वपां चाधीयते प्रातरनुवाके विधि स्तवं ॥ अथापोनप्तीयादयो वक्तव्याः। . . . . . . . इति माधवीये . . . . अष्टमाध्याये षष्ठः खण्डः समाप्तश्चाध्यायः ॥ अपोनप्तीय तच्छेषावुस्खांश्चाधि . . . . . . . इति . . . नवमाध्यायेऽष्टमःरवण्डः । समाप्तश्चाध्यायः ऋतुयाजा द्विदैवत्यास्तद्विशेषा इलास्तुतिः तूष्णीं शंसप्रशंसा च नवमाध्यायचोदना । अथ हावादयो वक्तव्याः इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे ऐतरेयब्राह्मणे दशमाध्याय नवमः खण्डः । समाप्तश्चाध्यायः । द्वितीयपश्चिका समाप्ता ।। आहावं निविदं सूक्तमच्छावाकस्य चोदनाम् । यजमान पुनर्जन्म ब्रुवतेऽथाधिदैवतम् । इत्थमाज्यशस्त्र प्रउगशस्त्रं निरूपयितुं प्रस्तौति इति माधवीये . . . . एकादशोऽध्यायः ।। एकादशे तु प्ररगप्रशंसां ततो वषट्रारमनुस्तुतिञ्च । तत्कर्तुरात्मन्यनुमन्त्रणं च ततोऽनिवित (मिचि)त्प्रेषविशेषमाहुः ।। अथाहावप्रतिगरादयो वक्तव्याः। इति माधवीये ब्राह्मणे द्वादशे त्रयोदशः । समाप्तश्चाध्यायः ।। वक्तव्याहावप्रभेदप्रतिगरेण मध्यानुष्टुभः दास्यमानमृत्यो : संन्यस्य चातिक्रमणमथ मरुत्वद्विधानप्रशंसा . . . . . . . For Private and Personal Use Only
SR No.020674
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 01
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1901
Total Pages118
LanguageEnglish
ClassificationCatalogue
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy