SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १० www.kobatirth.org सत्यशासन-परीक्षा [ शब्दाद्वैतशासनपरीक्षा ] , $ ४२ तदेतेन शब्दाद्वैतमपि निरस्तम्, पुरुषाद्वैतवत्तस्यापि ' निगदितदोषविषयत्वसिद्धेः । प्रक्रियामात्र भेदात्तदव्यवस्थानुपपत्तेः, स्वपक्षेतरसाधकबाधकप्रमाणाभावाविशेषात् स्वतः सिद्धययोगाद्गत्यन्तराभावाच्चेत्यलमतिप्रसंगिन्या कथया । सर्वथैवाद्वैतस्य दृष्टेष्टविरुद्धत्वेना सत्यत्वस्य व्यवस्थितत्वात् । ब्रह्मविद्या प्रमापायात् सर्वं वेदान्तिनां वचः । भवेत्प्रलापमानत्वान्नावधेयं विपश्चिताम् ॥ ब्रह्माद्वैतमतं सत्यं न दृष्टेष्टविरोधत: । न च तेन प्रतिक्षेपः स्याद्वादस्येति निश्चितम् ॥ [ इति शब्दाद्वैतशासनपरीक्षा ] 1. द्वैतत्तस्यापि ख० । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [ १
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy