SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१] परब्रह्माद्वैतशासन-परीक्षा ३६. न चैवमप्रामाणिकायामविद्यायां कल्प्यमानायां कश्चिद्दोषः, तस्याः संसारिणः स्वानुभवाश्रयत्वात् । द्वैतवादिन एव दृष्टादृष्टार्थप्रपञ्चस्य प्रमाणबाधितस्य कल्पनायामनेकविधायां बहुविधदोषानुषंगात् । तदप्युक्तम्-- "त्वत्पक्षे बहुकल्यं स्यात् सर्व मानविरोधि च । कल्प्याऽविद्यैव मत्पक्षे सा चानुभवसंश्रया ॥" . [संवन्धवा० श्लो० १८२ ] इति ३७. इति कश्चित् , सोऽपि न प्रेक्षावान् , सर्वप्रमाणातीतस्वभावायाः स्वयमविद्यायाः स्वीकरणात् । नहि प्रेक्षावान् सकलप्रमाणातिक्रान्तरूपामविद्यां विद्यां वा स्वीकुरुते । ६३८. न च प्रमाणानामविद्याविषयत्वमयुक्तम् ; विद्यावदविद्याया अपि कथंचिद् वस्तुत्वात् । तथा विद्यात्वप्रसंगः, इति चेत् ; न किंचिदनिष्टम् “यथा यत्राविसंवादस्तथा तत्र प्रमाणता।" [सिद्धिवि० १।१९ ] इत्यकलङ्कदेवैरप्युक्तत्वात् । बहिःप्रमेयापेक्षया तु कस्यचित् संवेदनस्याविद्यात्वं बाधकप्रमाणावसेयं कथमप्रमाणविषयः, तद्बाधकं पुनरर्थान्यथात्वसाधकमेव प्रमाणमनुभूयत इति वस्तुवृत्तमपेक्ष्यैवाविद्या निरूपणीया। ६ ३९. न च कथंचिद्विद्यावतोऽप्यात्मनः प्रतिपत्तुरविद्यावत्वं विरुध्यते यतोऽयं महान् दोषः स्यात् । नाप्यविद्याशन्यत्वे कथंचिद्विद्यानर्थक्यं प्रसज्यते, तत्फलस्य सकलविद्यालक्षणस्य Bभावात् । ४०. न चाविद्यायामेव स्थित्वा 'अस्येयमविद्या' इति प्रकल्प्यते, सर्वस्य विधावस्थायामेव अविद्येतरविभागविनिश्चयात् ", स्वप्नाद्यविद्यादशायां तदभावात् । ततश्चात्माद्वारैवाविद्या अयुक्तिमती । यस्मादनुभवात् 'अविद्यावानहमस्मि' इत्यनुभववानात्मा तत् एव कथंचित् प्रमाणोत्थविज्ञानाबाधितादविद्यापि "सैवेत्यात्मताविरोधाभावात् । न चात्मनि कथंचिद 10विदितेऽप्यविद्येति नोपपद्यते, ,बाधाविरोधात् । कथंचिद्विज्ञातेऽपि वाऽविद्येति नितरां घटते । विदितात्मन एव तबाधकत्वविनिश्चितेः कथंचियाधिताया बुद्धेम॒षात्वसिद्धेः । $ ४१. न च कथंचिदविद्यावानेव नरस्तामविद्यां निरूपयितुं क्षमः, सकलप्रेक्षावद् व्यवहारविलोपात् । यदपि प्रमाणाघातासहिष्णुत्वमसाधारणं लक्षणमविद्यायाः, तदपि प्रमाणसामथ्योदेव निश्चेतव्यमिति11 न प्रमाणातिक्रान्ता काचिदविद्या नाम, यदभ्युपगमे ब्रह्माद्वैतं न विरुद्धयते । [इति पुरुषाद्वैतशासनपरीक्षा ] १. तुलना-अष्टसह. पृ० १६२-१६३ । 1. कल्पक012. कल्पनाम क०। 3. सानुभ० क.1 4. -मविद्यां वा ग०। 5. महादोषः ख०। 6. लक्षणभावात् ख०। 7. -गनिश्च० ० । 8. -वाना तत: ख० । 9. सैरेत्या. ख० । 10. विधीयतेप्याक। 11.निश्चि० का। 12. विरुदेत ग। For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy