________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यशासन-परीक्षा
[३४३४. किं च, यद्येकमेव परब्रह्मास्ति तर्हि तदेव कुतो न प्रतीतिपथमवतरति, यदि वा प्रपञ्चः खरविषाणवदभावरूपः कुतस्तर्हि स एव 'अहमहमिकतया प्रतीतिपथमापनिपद्यते' इति पृष्टः स्पृष्टमाचष्टां परः अविद्यया तथेति चेत् , तदसत्; अविद्याया एव परोपवर्णितस्वरूपाया व्यवस्थापयितुमशक्तेः, विकल्पानतिक्रमात् । अविद्याया असत्त्वे, मिथ्याप्रतीतिहेतुत्वानुपपत्तेः, सत एव अदृष्ट-दोष-संस्कार- यन्त्र-मन्त्र-तन्त्रादेः स्वप्नेन्द्रजालादिमिथ्याप्रतीतिहेतुत्वप्रतिपत्तेः । तस्याः सद्रूपत्वे द्वैतसिद्धिः' प्रसक्त रिति । अविद्यायाः सदसत्त्वाभ्यामनिर्वाच्यत्वे कथम् 'अविद्या संसारदशायामस्ति, संसारस्याऽविद्याविलासत्वात् ; मुक्तिदशायां तु नास्ति, मुक्त रविद्यानिवृत्तिरूपत्वात्' इति शिष्यं प्रति प्रतिपाद्यत । तदा तस्याः सदसत्त्वाभ्यां वाच्यत्वसंभवात् । तथा चाप्रतिपादने विनेयानां कथं मोक्षाय प्रवृत्तिः, संसारमोक्षस्वरूपानवबोधात् । 'अनिर्वाच्याऽविद्या' इत्यविद्यास्वरूपकथनमिदं स्ववचनविरुद्धम्--
"यावज्जीवमहं मौनी ब्रह्मचारी च मत्पिता।
माता मम भवेद्वभ्या स्मराभोऽनुपमो भवान् ॥" इत्यादि वचनवत् । अनिर्वाच्यशब्देनाविद्यानभिधाने चानर्थकवचनतया निग्रहस्थानत्वापत्तेः ।
३५. ननु वस्तुन्येव प्रमाणप्रवृत्ति वस्तुनि । ततोऽस्माभिर्वस्तुवृत्तमपेक्ष्याविद्या व्यवस्थाप्यते । तदुक्तम्--
"ब्रह्माविद्यावदिष्टं घेननु दोषो महानयम् । निरवद्य11 च विद्याया आनर्थक्यं प्रसज्यते ॥ नाविद्यास्येत्यविद्यायामेवासित्वा प्रकल्प्यते । 1 ब्रह्म[धारा त्वविद्येयं न कथञ्चन युज्यते ॥ यतोऽनुभवतोऽविद्या ब्रह्मास्मीत्यनुभूतिमत् । अतो मानोत्थविज्ञान-ध्वस्तासाप्यन्यथात्मता13 ॥ ब्रह्मण्यविदिते 4 बाधान्नाविद्येत्युपपद्यते । नितरां चापि विशाते 16मृषा[धी नास्त्यबाधिता ।। अविद्यावानविद्यां तां न निरूपयितुं तमः। वस्तुवृत्तमतोऽपेक्ष्य18 ना विद्यति निरूप्यते ॥ वस्तुनोऽन्यत्र मानानां व्यापृत्तिनहि युज्यते। अविद्या च न वस्त्विष्टं मानाघातासहिष्णुतः॥ अविद्याया अविद्यात्वे इमेव च लक्षणम् । मानाघातासहिष्णुत्वमसाधारणमिप्यते ॥"
[ संबन्धवा० श्लो० १७५-८१] १. पुण्यपापरूपकर्म । २ अविद्यायाः । ३. भवान् स्मरामः कामतुल्यकान्तिः तथापि अनुपमः उपमारहितः इति स्ववचनविरुद्धम् ।।
1. परमब्रह्मास्ति ख०, ग० । 2. -तिप्रथम० क०, ख० । 3. -मापनीपयते क० । 4. -ति पृष्टमाचष्टां क०, ग०। 5. अविद्याया क० । 6. -दोषयन्त्रक०, ख०। 7. द्वैतप्रसिद्धिः ग० 1 8. तथा ग० । 2. वस्तुनैव क०, ख०। 10. -मपेक्षावि० क०, ख.। 11, निरविद्ये क०, ग०। 12. ब्रह्माद्वारात्व० क०, ख०, ग० । 13. -धात्मना ख० । 14. विधीते क० । 15, मृषादेनास्ति क० । मृषादिर्नास्ति ग० । 16. मस्तुवृत्तमतौपेक्ष ना. क.। 17. -रण इष्यते क०, ख०।
For Private And Personal Use Only