SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः शर्मिंद गाथा म्बद्धं 'येन' कारणेन 'ततः' तस्मात् कारणात् कर्म भण्यत इति सम्बन्धः । केन क्रियते ? इत्याह- 'जीवेन' जन्तुना, तत्र जीवति - इन्द्रियपञ्चकमनोवाक्कायबलत्रयोच्छ्वासनिःश्वासाऽऽयुर्लक्षणान् दश प्राणान् यथायोगं धारयतीति जीवः । क इत्थम्भूतः ? इति चेद् उच्यतेयो मिथ्यात्वादिकलुषितरूपतया सातादिवेदनीयादिकर्मणामभिनिर्वर्तकः, तत्फलस्य च विशिष्टसातादेरुपभोक्ता, नरकादिभवेषु च यथाकर्मविपाकोदयं संसर्ता, सम्यग्दर्शनज्ञानचारित्रासप - त्नरत्नत्रयाभ्यासप्रकर्षवशाच्च निःशेषकर्मांशापगमतः परिनिर्वाता स जीवः सत्त्वः प्राणी आत्मत्यादिपर्यायः । उक्तं च यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च । संसर्ता परिनिर्वाता, स ह्यात्मा नान्यलक्षणः ॥ इति । कैः कृत्वा जीवेन क्रियते ? इत्याह – 'हेतुभिः ' मिथ्यात्वाविरतिकषाययोगलक्षणैश्चतुर्भिः सामान्यरूपैः, शत्रुता ed " पडिणीयत्तण निन्हव, पओस उवघाय अंतराएण । उपधान सनराय अन्यत्राप्युक्तम्—— अच्चासायणयाए, अँर्विरेर्णदुगं जिओ जयइ ॥" इत्यादिभिर्विशेषप्रकरैरिद्दैव ( गा० ५३ ) वक्ष्यमाणैः । तदयमत्र तात्पर्यार्थः – क्रियते जीवेन हेतुभिर्येन कारणेन ततः कर्म भण्यत इति । कथमेतत्सिद्धिः ? इति चेदूँ उच्यते - इहात्मत्वेनाविशिष्टानामात्मनां यदिदं देवासुरमनुजतिर्यगादिरूपं क्ष्मापतिद्रमकमनीषिमन्दमहर्द्धिदरिद्रादिरूपं वा वैचित्र्यं तन्न निर्हेतुकमेष्टव्यम्, मा प्रापत् सदा भावाभावदोषप्रसङ्गः, “नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् ” । सहेतुकत्वाभ्युपगमे च यदेवास्य हेतुस्तदेव चास्माकं कर्मेति मतमिति तत्सिद्धिः । यदवोचाम श्री दिनकृत्यटीकायां जीवस्थापनाधिकार एनमेवार्थम् - क्ष्माभृद्रङ्ककयोर्मनीषिजडयो: सद्रूपनीरूपयोः, श्रीमदुर्गतयोर्बलाबलवतोर्नी रोगरोगार्त्तयोः । सौभाग्यासुभगत्व सङ्गमजुषोस्तुल्येऽपि नृत्वेऽन्तरं, यत् तत् कर्मनिबन्धनं तदपि नो जीवं विना युक्तिमत् ॥ लवनु आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तच्चित्रमदृष्टं कर्मसंज्ञितम् ॥ पौराणिका अपि कर्मसिद्धिं प्रतिपद्यन्ते । तथा च ते प्राहु:यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते ॥ यत्तत्पुराकृतं कर्म, न स्मरन्तीह मानवाः । तदिदं पाण्डवज्येष्ठ !, दैवमित्यभिधीयते ॥ १ पर्यायाः क० ख० घ० । Acharya Shri Kailassagarsuri Gyanmandir २ 'कार है' ग० । ३ चेदू - इहा° ख० ग० । For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy