SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५२ चत्वारः प्राचीनाः कर्मग्रन्थाः१ कर्मविपाकः-~-गर्गर्षिमहर्षिप्रणीतः पूर्वाचार्यप्रणीतया व्याख्यया श्रीपरमानन्दसूरि सूत्रितया टीकया चोपेतः २ कर्मस्तवः-श्रीगोविन्दाचार्यविरचितया टीकयोपेतः ३ बन्धस्वामित्वम्-बृहद्गच्छीयाचार्यहरिभद्रकृतया टीकया समेतम् ४ आगमिकवस्तुविचारसारप्रकरणम्—षडशीतिरित्यपरं नाम श्रीमज्जिनवल्लभगणिप्रणीतम् आचार्यश्रीप्रमलगिरिपादविहितया वृहद्गच्छीयाचार्यहरिभद्रकृतया च टीकया सहितम् चत्वारः कर्मग्रन्था मूलमात्राः कर्मस्तवभाष्यद्वयं षडशीतिभाष्यं च ४५३ सम्बोधसप्ततिका-नागपुरीयतपागच्छीयश्रीरत्नशेखरसूरिसङ्कलिता श्रीगुणविनयवा चकप्रणीतया व्याख्यया समलङ्कृता ४५४ कुवलयमालाकथा-श्रीरत्नप्रभसूरिप्रणीता आचार्यदाक्षिण्याङ्कसूत्रितप्राकृतकथानुसा. रिणी संस्कृतभाषात्मका गद्यपद्यमयी ४५५ सामाचारीप्रकरणम् आराधकविराधकचतुर्भङ्गीप्रकरणं च-एतद्वयमपि न्याय विशारदन्यायाचार्यमहोपाध्यायश्रीमद्यशोविजयोपाध्यायविनिर्मितं खोपज्ञटीकोपेतम् ४५६ करुणावज्रायुधं नाटकम्-श्रीबालचन्द्रसूरिप्रणीतम् ४५७ कुमारपालचरित्रमहाकाव्यम्-श्रीमच्चारित्रसुन्दरगणिप्रणीतं संस्कृतपद्यमयम् ४५८ महावीरचरियं-श्रीनेमिचन्द्रसूरिविनिर्मितं प्राकृतं पद्यबन्धं च ४५९ कौमुदीमित्राणन्दरूपकम् ---प्रबन्धशतकर्तृश्रीरामचन्द्रसूरिप्रणीतम् x६० प्रबुद्धरौहिणेयं नाटकम्-श्रीरामभद्रसूरिसूत्रितं प्रकरणम् ४६१ धर्माभ्युदयं छायानाटकं सूक्तावलीच-एतद्वितयमपि श्रीमन्मेघप्रभाचार्यविनिर्मितम् ४६२ पञ्चनिर्ग्रन्थीप्रकरणं प्रज्ञापनोपाङ्गतृतीयपदसङ्ग्रहणी च-एतद्वितयमपि नवाङ्गी वृत्तिकारश्रीमदभयदेवाचार्यसंसूत्रितं सावचूरिकम् x६३ रयणसेहरीकहा-श्रीजिनहर्षगणिप्रणीता प्राकृतभाषामयी गद्यपद्यात्मका ६४ सिद्धप्राभृतम्-पूर्वाचार्यप्रणीतटीकया समलङ्कृतम् x६५ दानप्रदीपः-महोपाध्यायश्रीचारित्ररत्नगणिगुम्फितः संस्कृतपद्यात्मकः ४६६ बन्धहेतूदयत्रिभङ्गयादीनि प्रकरणानि सटीकानि १ बन्धहेतूदयत्रिभङ्गीप्रकरणम्-श्रीहर्षकुलगणिप्रणीतं श्रीविजयविमलगणिविर चितविवरणोपेतम् २ जघन्योत्कृष्टपदे एककालं गुणस्थानकेषु बन्धहेतुप्रकरणं सटीकम् ३ चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे युगपद्धन्धहेतुकारणं सटीकम् ४ बन्धोदयसत्ताप्रकरणम्-श्रीमद्विजयविमलगणिविहितं सावचूरिकम् ६७ धर्मपरीक्षा-श्रीजिनमण्डनगणिप्रणीता ४६८ सप्ततिशतस्थानकप्रकरणम्-बृहत्तपागच्छीयश्रीसोमतिलकसूरिनिर्मितं राजसूरिंगच्छी यश्रीदेवविजयविरचितया वृत्त्या समेतम् For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy