________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५ चेतोदूतम्-मेघदूतमहाकाव्यचतुर्थचरणसमस्यापूर्तिरूपम् ४२६ पर्युषणाष्टाहिकायदिनत्रयव्याख्यानम्-श्रीमद्विजयलक्ष्मीसूरिप्रणीतम् X२७ चम्पकमालाकथा-श्रीमद्भावविजयगणिगुम्फिता संस्कृतपद्यमयी x२८ सम्यक्त्वकौमुदी-श्रीमजिनहर्षगणिग्रथिता संस्कृतगद्यात्मका ४२९ श्राद्धगुणविवरणम्-श्रीजिनमण्डनगणिप्रणीतम् x३० धर्मरत्नप्रकरणम्-पिप्पलगच्छीयश्रीशान्त्याचार्यप्रणीतं खोपज्ञटीकोपेतम् ४३१ कल्पसूत्रम्-दशाश्रुतस्कन्धस्याष्टममध्ययनं श्रीमद्विनयविजयोपाध्यायविरचितया सुबो
धिकाख्यया टीकया समेतम् ४३२ उत्तराध्ययनसूत्रम्-श्रीभावविजयगणिसङ्कलितया वृत्त्योपेतम् ४३३ उपदेशसप्ततिका-बृहत्तपागच्छीयश्रीसोमधर्मगणिप्रणीता ४३४ कुमारपालप्रबन्धः-श्रीमजिनमण्डनगणिप्रणीतो गद्यपद्यमयः ४३५ आचारोपदेशः–श्रीमच्चारित्रसुन्दरगणिविनिर्मितः ४३६ रोहिण्यशोकचन्द्रकथा४३७ गुरुगुणषत्रिंशत्पत्रिंशिकाकुलकम्–श्रीरनशेखरसूरिप्रणीतं खोपज्ञदीपिकाख्यया
व्याख्यया युतम् । x३८ ज्ञानसाराष्टकानि-न्यायविशारद-न्यायाचार्यश्रीमद्यशोविजयोपाध्यायविहितानि श्रीम
देवचन्द्रजिद्विनिर्मितया ज्ञानमञ्जर्याख्यया व्याख्ययोपेतानि ४३९ समयसारप्रकरणम्-श्रीमद्देवानन्दाचार्यप्रणीतं खोपज्ञटीकासमलङ्कृतम् नवतत्त्वखरूप
वर्णनात्मकम् समयसारप्रकरणमूलं च x४० सुकृतसागरमहाकाव्यं-श्रीरत्नमण्डनविनिर्मितं संकृतपद्यमयं पेथडझाज्झणचरितात्मकं ४४१ धम्मिल्लकथा४४२ प्रतिमाशतकम्-न्यायविशारद-न्यायाचार्य-श्रीमद्यशोविजयोपाध्यायविहितं श्रीभाव
प्रभसूरिविरचितया लघुटीकया सहितम् x४३ धन्यकथानकम्-श्रीदयावर्धनप्रणीतं संस्कृतपद्यात्मकम् ४४४ चतुर्विंशतिजिनस्तुतिसङ्ग्रहः-श्रीशीलरत्नसूरिविनिर्मितः x४५ रौहिणेयकथानकम्x४६ लघुक्षेत्रसमासप्रकरणम्-श्रीरत्नशेखरसूरिप्रणीतं स्वोपज्ञटीकोपेतम् x४७ बृहत्सङ्ग्रहणी-श्रीमज्जिनभद्रगणिक्षमाश्रमणप्रणीता आचार्यश्रीमलयगिरिपूज्यविहितया
टीकया समेता बृहत्सङ्ग्रहणीमूलं च x४८ श्राद्धविधिः-बृहत्तपागच्छीयश्रीरत्नशेखरसूरिसूत्रितः खोपज्ञवृत्तियुतः x४९ षड्दर्शनसमुच्चयः-आचार्यश्रीहरिभद्रसूरिप्रणीतः श्रीगुणरत्नसूरिनिर्मितया टीकयोपेतः ४५० पञ्चसंग्रहः-श्रीचन्द्रर्षिमहत्तरसूत्रितः श्रीमन्मलयगिरिपादप्रणीतया टीकया सहितः ४५१ सुकृतसङ्कीर्तनकाव्यम्-पण्डितश्रीअरिसिंहविरचितंप्रतिसगं श्रीअमरचन्द्रकवि विनि
मितश्लोकचतुष्कयुतं महामात्यश्रीवस्तुपालतेजःपालचरितात्मकम्
For Private and Personal Use Only