________________
Shri Mahavir Jain Aradhana Kendra
अकामतण्हा ए अकितौ च
परिशिष्टं प्रथमम् । कर्मग्रन्थटीकान्तः प्रमाणतयोद्धृतानां शास्त्रीयावतरणानामकारादिक्रमेणानुक्रमणिका ।
अक्खरलंभेण समा अगंतूणं समुग्धार्य
अच्
अंग उवासगदसा अङ्गोपाङ्गच्यावना नि अप् व्यक्तिभ्रमण
अट्ठारसपय सहसा
अडवन्न अपुण्वाइमि अणतिरिनारयरहियं
अणबंधोदयमा उग
अणमज्झागि संघयण
अणमिच्छमीससम्म
अणहिगया जा तीसु वि
अणाइयं तं पवाहेण
अणुगामि उ अणुगच्छद्द अणुवक व बहूणं
अणुवत्तणाइ सेहा
अतोऽनेकस्वरात्
अनियट्टिभागपणगे
अन्तरा भवदेहोऽपि
अन्ते केवलमुत्तम
अने आभिणिबोहिय
अने उ अमुत्तं चिय
अन्ने भणंति अविरय अप्पबहुत्तालोयण
अ
www.kobatirth.org
अभवसिद्धियस्स सुयं
अभव्यस्यापि कस्यचित् अभिनवकम्मग्गहणं
७६-१६०
१२८
१७
६३
अभ्रादिभ्यः ३९-५६-७०-७१-११७- १२८-१८१ ६३ अम्लोऽग्निदीसिकृत् अयमिष्टफलं दैवं अरण्यमेतत्सविताऽस्तमागतो
१२९
१५
अरहंता भगवंता
३९
१७
१०२
९२
१४३
१०२
९२
१२०
p
५७
९६
अर्थपरिसमाप्तिः पदं अल्प परिग्रहारम्भौ अविरयसम्मा उवसंतु
अविरयसासणमिच्छा
अविसे सियं सुयं सुय
अव्यभिचारिणा साह
अशोकवृक्षः सुरपुष्पअसंखिजाणं समयाणं
असमीक्षितकारित्वं असूया पापशीलत्वं
आगमश्वोपपत्तिश्च ३ आगारो उ विसेसो
२०
आचेलकुद्देसिय
आङ् मर्यादायाम् आणवणि वियारणिया
Acharya Shri Kailassagarsuri Gyanmandir
आ
१० आर्यसंग मिंढमुहा
८ आयुर्धृतं नवलोदकं पा३ आयुषि समाप्यमाने १४० आल्विल्लोल्लालवन्त१३६ | आवरणदेसविगमे
अप्पुव्वं अप्पुव्वं (पञ्च० ल० वृ० पत्र ३२ ) ११८ | आसि खओवसमो सिं
अप्पुण्यं नाहिज
१३३ | आहारकदुगं जायइ १७ आहारगं तु पमत्तो ६९ - १३९ | आहारदुगं जायइ
१०२ | आहारसरीरिंदिय
For Private and Personal Use Only
५१
४३
१२
६६
१९
६२
१९९
११९
१७
४४
8
२०७
६१
६१
३२
१७-१८४ आतो डोऽह्वावामः
६६
१०२ | आत्मत्वेनाविशिष्टस्य ( शास्त्र ० स्त० १ लो० ९० ) २ ४५ - १५४ | आद्यत्रयमज्ञानमपि
१०-१२९ २५
३५
१५९
६३
४४
१३०
१३४
१५९
७
१४०
१५५
१५६
१७९
११७